Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 12
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते। तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥

    स्वर सहित पद पाठ

    सु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ । तयो॑: । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑य: । तत् । इत् । सोम॑: । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥४.१२॥


    स्वर रहित मन्त्र

    सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते। तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥

    स्वर रहित पद पाठ

    सुऽविज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधाते इति । तयो: । यत् । सत्यम् । यतरत् । ऋजीय: । तत् । इत् । सोम: । अवति । हन्ति । असत् ॥४.१२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 12

    पदार्थ -

    १. (चिकितेषु जनाय) = एक समझदार व्यक्ति के लिए (सुविज्ञानम्) = यह बात सम्यग् जानने योग्य है कि (सत् च असत् च) = वचसी-सत्य और असत्य वचन (पस्पृधाते) = परस्पर स्पर्धावाले होते हैं, इनमें परस्पर विरोध है। इनके विरोध को समझदार तुरन्त जान लेता है। (तयोः) = उन दोनों में से (यत्) = जो (सत्यम्) = सत्य है, यतरत् ऋजीयः जो अधिक सरल है, (तत् इत्) = उसे ही (सोमः अवति) = वह शान्त प्रभु रक्षित करता है और (आसत् हन्ति) = असत्य को विनष्ट करता है।

    भावार्थ -

    समझदार व्यक्ति सत्य और असत्य के विरोध को देखता हुआ सत्य को ग्रहण करता है और असत्य को छोड़ता है। प्रभु सत्यवादी का रक्षण करते हैं और असत्यवक्ता को विनष्ट करते हैं।

     

    इस भाष्य को एडिट करें
    Top