Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 23
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॒दपो॑च्छन्तु मिथु॒ना ये कि॑मी॒दिनः॑। पृ॑थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

    स्वर सहित पद पाठ

    मा । न॒: । रक्ष॑: । अ॒भि॒ । न॒ट् । या॒तु॒ऽमाव॑त् । अप॑ । उ॒च्छ॒न्तु॒ । मि॒थु॒ना । ये । कि॒मी॒दिन॑: । पृ॒थि॒वी । न॒: । पार्थि॑वात् । पा॒तु॒ । अंह॑स: । अ॒न्‍तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥४.२३॥


    स्वर रहित मन्त्र

    मा नो रक्षो अभि नड्यातुमावदपोच्छन्तु मिथुना ये किमीदिनः। पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥

    स्वर रहित पद पाठ

    मा । न: । रक्ष: । अभि । नट् । यातुऽमावत् । अप । उच्छन्तु । मिथुना । ये । किमीदिन: । पृथिवी । न: । पार्थिवात् । पातु । अंहस: । अन्‍तरिक्षम् । दिव्यात् । पातु । अस्मान् ॥४.२३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 23

    पदार्थ -

    १. हे प्रभो ! (न:) = हमें (यातुमावत् रक्ष:) = कोई भी हिंसक राक्षसीभाव (मा अभिनट्) = व्याप्त न कर ले। (किमीदिन:) = [किम् इदानीम् इति चरन्तः], अब किसका संहार करें-इसप्रकार सोचकर गति करते हुए ये (मिथुना:) = जो मिथुनभूत स्त्री-पुमान् हैं, वे (अप उच्छन्तु) = हमसे दूर हो जाएँ। हमारा सम्पर्क इन राक्षसों व किमीदियों से न हो। २. (पृथिवी) = यह पृथिवी (न:) = हमें पार्थिवात् (अंहसः) = शरीररूप पृथिवी से होनेवाले कष्टों से (पातु) = रक्षित करे, तथा (अन्तरिक्षम्) = विशाल अन्तरिक्ष (अस्मान) = हमें (दिव्यात्) = मस्तिष्करूप ह्युलोक से होनेवाले कष्ट से (पातु) = बचाए। हमारे मस्तिष्करूप झुलोक में कभी अन्धकार का राज्य न हो।

    भावार्थ -

    हम राक्षसी वृत्तिवाले हिंसक लोगों के सम्पर्क से दूर रहें, पार्थिव व दिव्य कष्टों से बचे रहें।

    इस भाष्य को एडिट करें
    Top