अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 17
सूक्त - शुक्रः
देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - प्रतिसरमणि सूक्त
अ॑सप॒त्नं नो॑ अध॒राद॑सप॒त्नं न॑ उत्त॒रात्। इन्द्रा॑सप॒त्नं नः॑ प॒श्चाज्ज्योतिः॑ शूर पु॒रस्कृ॑धि ॥
स्वर सहित पद पाठअ॒स॒प॒त्नम् । न॒: । अ॒ध॒रात् । अ॒स॒प॒त्नम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒स॒प॒त्नम् । न॒: । प॒श्चात् । ज्योति॑: । शू॒र॒ । पु॒र: । कृ॒धि॒॥५.१७॥
स्वर रहित मन्त्र
असपत्नं नो अधरादसपत्नं न उत्तरात्। इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥
स्वर रहित पद पाठअसपत्नम् । न: । अधरात् । असपत्नम् । न: । उत्तरात् । इन्द्र । असपत्नम् । न: । पश्चात् । ज्योति: । शूर । पुर: । कृधि॥५.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 17
विषय - असपत्नम् ज्योतिः
पदार्थ -
१. हे प्रभो! इस वीर्यमणि के द्वारा (न:) = हमें (अधरात्) = दक्षिण दिशा से (असपत्रम्) = शत्रुरहित (कृधि) = कीजिए। इसी प्रकार (उत्तरात्) = उत्तर दिशा से भी (न:) = हमें (असपत्नम्) = शत्रुरहित कीजिए। हे (इन्द्र) = सब शत्रुओं का विद्रावण करनेवाले प्रभो ! (न:) = हमें (पश्चात्) = पश्चिम दिशा से भी (असपत्नम्) = शत्रुराहित कीजिए। (पुर:) = सामने से वा पूर्व से भी शत्रुरहित कीजिए। २. इस वीर्यमणिरूप कवच को धारण करने पर हमें किसी भी दिशा में रोगादि शत्रुओं का भय न हो। हे (शूर) = हमारे शत्रुओं को शीर्ण करनेवाले प्रभो! हमारे लिए आप (ज्योतिः) [कृधि] = प्रकाश करनेवाले होओ।
भावार्थ -
शरीर में सुरक्षित वीर्यमणि हमें सब दिशाओं में शत्रुरहित करके ज्योतिर्मय जीवनवाला बनाए।
इस भाष्य को एडिट करें