Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 5/ मन्त्र 21
    सूक्त - शुक्रः देवता - कृत्यादूषणम् अथवा मन्त्रोक्ताः छन्दः - पराविराट्त्रिष्टुप् सूक्तम् - प्रतिसरमणि सूक्त

    अ॒स्मिन्निन्द्रो॒ नि द॑धातु नृ॒म्णमि॒मं दे॑वासो अभि॒संवि॑शध्वम्। दी॑र्घायु॒त्वाय॑ श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑त् ॥

    स्वर सहित पद पाठ

    अ॒स्मिन् । इन्द्र॑: । नि । द॒धा॒तु॒ । नृ॒म्णम् । इ॒मम् । दे॒वा॒स॒: । अ॒भि॒ऽसंवि॑शध्वम् । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । आयु॑ष्मान् । ज॒रत्ऽअ॑ष्टि: । यथा॑ । अस॑त् ॥५.२१॥


    स्वर रहित मन्त्र

    अस्मिन्निन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम्। दीर्घायुत्वाय शतशारदायायुष्माञ्जरदष्टिर्यथासत् ॥

    स्वर रहित पद पाठ

    अस्मिन् । इन्द्र: । नि । दधातु । नृम्णम् । इमम् । देवास: । अभिऽसंविशध्वम् । दीर्घायुऽत्वाय । शतऽशारदाय । आयुष्मान् । जरत्ऽअष्टि: । यथा । असत् ॥५.२१॥

    अथर्ववेद - काण्ड » 8; सूक्त » 5; मन्त्र » 21

    पदार्थ -

    १. (इन्द्रः) = वह सर्वशक्तिमान् प्रभु (अस्मिन्) = इस वीर्यरूप देवमणि में (नृम्णं नि दधातु) = बल स्थापित करे। हे (देवास:) = देववृत्ति के पुरुषो! तुम (इमम्) = इस वीर्यमणि को (अभिसंविशध्वम्) = अभितः सम्यक् आश्रित करो, इसे शरीर में ही व्यास करने का प्रयत्न करो। २. इसलिए तुम इसे शरीर में ही समाविष्ट करो, जिससे यह (शतशारदाय दीर्घायुत्वाय) = सौ वर्षों के दीर्घजीवन के लिए हो। इसे मनुष्य इसलिए धारण करे (यथा) = जिससे वह (आयुष्मान्) = प्रशस्त जीवनवाला व (जरदष्टि:) = पूर्ण जरावस्था को प्राप्त करनेवाला (असत्) = हो।

    भावार्थ -

    प्रभु ने इस वीर्यमणि में बल की स्थापना की है। देववृत्ति के लोग इसका रक्षण करते हैं और प्रशस्त दीर्घजीवनवाले होते हैं।

    इस भाष्य को एडिट करें
    Top