Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 15
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    च्यु॒ता चे॒यं बृ॑ह॒त्यच्यु॑ता च वि॒द्युद्बि॑भर्ति स्तनयि॒त्नूंश्च॒ सर्वा॑न्। उ॒द्यन्ना॑दि॒त्यो द्रवि॑णेन॒ तेज॑सा नी॒चैः स॒पत्ना॑न्नुदतां मे॒ सह॑स्वान् ॥

    स्वर सहित पद पाठ

    च्यु॒ता । च॒ । इ॒यम् । बृ॒ह॒ती ।अच्यु॑ता । च॒ । वि॒ऽद्युत् । बि॒भ॒र्ति॒ । स्त॒न॒यि॒त्नून् । च॒ । सर्वा॑न् । उ॒त्ऽयन् । आ॒दि॒त्य: । द्रवि॑णेन । तेज॑सा । नी॒चै: । स॒ऽपत्ना॑न् । नु॒द॒ता॒म् । मे॒ । सह॑स्वान् ॥२.१५॥


    स्वर रहित मन्त्र

    च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान्। उद्यन्नादित्यो द्रविणेन तेजसा नीचैः सपत्नान्नुदतां मे सहस्वान् ॥

    स्वर रहित पद पाठ

    च्युता । च । इयम् । बृहती ।अच्युता । च । विऽद्युत् । बिभर्ति । स्तनयित्नून् । च । सर्वान् । उत्ऽयन् । आदित्य: । द्रविणेन । तेजसा । नीचै: । सऽपत्नान् । नुदताम् । मे । सहस्वान् ॥२.१५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 15

    पदार्थ -

    १. (इयं बहती) = सब वृद्धियों की साधनभूत यह (विद्युत्) = विशिष्ट दीसिवाली ब्रह्मशक्ति (च्युता च अच्युता च) = [च्युङ् गतौ] गतिमय व स्थिर-चराचर सब पदार्थों को (च) = तथा (सर्वान् स्तनयित्नून) = गर्जना करनेवाले सब मेघादि को (बिभर्ति) = धारण करती है। २. (उद्यन्) = मेरे हृदयाकाश में उदित होता हुआ (आदित्यः) = सूर्यसम दीप्स (सहस्वान्) = बलवान् प्रभु (द्रविणेन) = बल [नि० २.९] व (तेजसा) = तेज से (मे सपत्नान) = मेरे शत्रुओं को (नीचैः नदताम्) = नीचे धकेल दे।

    भावार्थ -

    दीप्त  ब्रह्मशक्ति ही चराचर जगत् को वगर्जना करते हुए मेघादि को धारित करती है। हदयाकाश में उदित प्रभु बल व तेज प्राप्त कराके मुझे मेरे शत्रुओं को विनष्ट करने में समर्थ करें।

    इस भाष्य को एडिट करें
    Top