Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 6
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑। अ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्ना॑ञ्छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ॥

    स्वर सहित पद पाठ

    काम॑स्य । इन्द्र॑स्य । वरु॑णस्य । राज्ञ॑: । विष्णो॑: । बले॑न । स॒वि॒तु: । स॒वेन॑ । अ॒ग्ने: । हो॒त्रेण॑ । प्र । नु॒दे॒ । स॒ऽपत्ना॑न् । श॒म्बीऽइ॑व । नाव॑म् । उ॒द॒केषु॑ । धीर॑: ॥२.६॥


    स्वर रहित मन्त्र

    कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन। अग्नेर्होत्रेण प्र णुदे सपत्नाञ्छम्बीव नावमुदकेषु धीरः ॥

    स्वर रहित पद पाठ

    कामस्य । इन्द्रस्य । वरुणस्य । राज्ञ: । विष्णो: । बलेन । सवितु: । सवेन । अग्ने: । होत्रेण । प्र । नुदे । सऽपत्नान् । शम्बीऽइव । नावम् । उदकेषु । धीर: ॥२.६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 6

    पदार्थ -

    १. (कामस्य) = कमनीय, (इन्द्रस्य) = शत्रुविद्रावक, (वरुणस्य) = पापनिवारक (राज्ञः) = दीप्त (विष्णो:) = व्यापक प्रभु के (बलेन) = बल से (सवितुः) = प्रेरक प्रभु के (सवेन) = [यज्ञेन, यज पूजायाम्] पूजने से तथा (अग्ने: होत्रेण) = अग्निहोत्र के द्वारा (सपत्नान् प्रणुदे) = शत्रुओं को इसप्रकार से धकेलता हूँ, (इव) = जैसेकि (धीरः शम्बी) = एक धीर [धैर्य की वृत्तिवाला, समझदार] नाविक (उदकेषु नावम्) = जलों में नाब को प्रेरित करता है।

    भावार्थ -

    पाप-निवारक प्रभु की शक्ति से शक्तिसम्पन्न होकर प्रभु का पूजन व अग्निहोत्र करते हुए हम शत्रुओं को परे धकेल दें।

    इस भाष्य को एडिट करें
    Top