अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 20
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॒दापः॑ सिष्य॒दुर्याव॑द॒ग्निः। तत॒स्त्वम॑सि॒ ज्याया॑न्वि॒श्वहा॑ म॒हांस्तस्मै॑ ते काम॒ नम॒ इत्कृ॑णोमि ॥
स्वर सहित पद पाठयाव॑ती॒ इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । आप॑: । सि॒स्य॒दु: । याव॑त् । अ॒ग्नि: । तत॑: । त्वम् । अ॒सि॒ ।ज्याया॑न् । वि॒श्वहा॑ । म॒हान् । तस्मै॑ । ते॒ । का॒म॒ । नम॑: । इत् । कृ॒णो॒मि॒ । २.२०॥
स्वर रहित मन्त्र
यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः। ततस्त्वमसि ज्यायान्विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥
स्वर रहित पद पाठयावती इति । द्यावापृथिवी इति । वरिम्णा । यावत् । आप: । सिस्यदु: । यावत् । अग्नि: । तत: । त्वम् । असि ।ज्यायान् । विश्वहा । महान् । तस्मै । ते । काम । नम: । इत् । कृणोमि । २.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 20
विषय - 'महान्' प्रभु
पदार्थ -
१. (द्यावापृथिवी) = ये द्युलोक और पृथिवीलोक (वरिम्णा) = विस्तार से (यावती) = जितने बड़े हैं, (यावत्) = जितनी भी दूर तक (आपः सिष्यदः) = ये जल बह रहे हैं, (यावत्) = जितनी यह (अग्नि:) = अग्नि विस्तृत है, (यावती:) = जितनी दूर तक (विषूची:) = [वि सु अञ्च] चारों ओर फैलनेवाली (दिशः प्रदिश:) = ये दिशाएँ व उपदिशाएँ फैली हैं, (यावती:) = जितनी दूर तक (दिवः अभिचक्षणा:) = द्युलोक के प्रकाश को प्रकट करनेवाली (आशा:) = ये दिशाएँ हैं,२.हे (काम) = कमनीय प्रभो! (त्वम्) = आप (तत:) = उनसे (ज्यायान् असि) = अधिक बड़े हैं। (विश्वहा) = सदा (महान्) = महनीय व पूजनीय हैं, (तस्मै ते) = उन आपके लिए (इत्) = निश्चय से (नमः कृणोमि) नमस्कार करता हूँ।
भावार्थ -
प्रभु की महिमा 'द्यावापृथिवी, जल, अग्नि, दिशा-प्रदिशाओं से महान् है। उस महान् प्रभु के लिए हम सदा प्रणाम करते हैं।
इस भाष्य को एडिट करें