अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 5
सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्। तया॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥
स्वर सहित पद पाठसा । ते॒ । का॒म॒ । दु॒हि॒ता । धे॒नु: । उ॒च्य॒ते॒ । याम् । आ॒हु: । वाच॑म् । क॒वय॑: । वि॒ऽराज॑म् । तया॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.५॥
स्वर रहित मन्त्र
सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम्। तया सपत्नान्परि वृङ्ग्धि ये मम पर्येनान्प्राणः पशवो जीवनं वृणक्तु ॥
स्वर रहित पद पाठसा । ते । काम । दुहिता । धेनु: । उच्यते । याम् । आहु: । वाचम् । कवय: । विऽराजम् । तया । सऽपत्नान् । परि । वृङ्ग्धि । ये । मम । परि । एनान् । प्राण: । पशव: । जीवनम् । वृणक्तु ॥२.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 5
विषय - दुहिता 'धेनुः
पदार्थ -
१. हे (काम) = कमनीय प्रभो! (सा) = वह (ते) = आपकी (धेनुः) = वेदधेनु ज्ञानदुग्ध का पान करानेवाली वेदवाणी (दुहिता) = सब कामनाओं का प्रपूरण करनेवाली (उच्यते) = कही जाती है। (यां वाचम्) = जिस वेदवाणी को (कवयः) = ज्ञानी लोग (विराजम् आहुः) = विशिष्ट दीमिवाला कहते हैं, (तया) = उस वेद वाणी द्वारा (ये मम) = जो मेरे शत्रु हैं, उन (सपत्नान् परिवृङ्ग्धि) = शत्रुओं को दूर कीजिए । २. (एनान्) = इन शत्रुओं को (प्राण:) = प्राण (पशव:) = गौ [पश्यन्ति] ज्ञानेन्द्रियाँ तथा (जीवनम्) = जीवन (परिवृणक्तु) = छोड़ जाएँ। इन शत्रुत्व की वृत्तिवालों की 'प्राणशक्ति, ज्ञानेन्द्रियों व जीवन-शक्ति' नष्ट हो जाए।
भावार्थ -
शत्रुत्व की वृत्तिवाले व्यक्ति वेदवाणी से, प्राण, पशुओं व जीवन से पृथक् हो जाएँ।
इस भाष्य को एडिट करें