अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 16
सूक्त - अथर्वा
देवता - कामः
छन्दः - चतुष्पदा शक्वरीगर्भा परा जगती
सूक्तम् - काम सूक्त
यत्ते॑ काम॒ शर्म॑ त्रि॒वरू॑थमु॒द्भु ब्रह्म॒ वर्म॒ वित॑तमनतिव्या॒ध्यं कृ॒तम्। तेन॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥
स्वर सहित पद पाठयत् । ते॒ । का॒म॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । उ॒त्ऽभु । ब्रह्म॑ । वर्म॑ । विऽत॑तम् । अ॒न॒ति॒ऽव्या॒ध्य᳡म् । कृ॒तम् । तेन॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.१६॥
स्वर रहित मन्त्र
यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम्। तेन सपत्नान्परि वृङ्ग्धि ये मम पर्येनान्प्राणः पशवो जीवनं वृणक्तु ॥
स्वर रहित पद पाठयत् । ते । काम । शर्म । त्रिऽवरूथम् । उत्ऽभु । ब्रह्म । वर्म । विऽततम् । अनतिऽव्याध्यम् । कृतम् । तेन । सऽपत्नान् । परि । वृङ्ग्धि । ये । मम । परि । एनान् । प्राण: । पशव: । जीवनम् । वृणक्तु ॥२.१६॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 16
विषय - ब्रह्म वर्म
पदार्थ -
१.हे (काम) = कमनीय प्रभो! (यत) = जो (ते) = आपका (शर्म) = सखद (त्रिवरूथम्) = 'शरीर, मन व बुद्धि' को रक्षित करनेवाला (उद्भु) = उत्तम शक्तिसम्पन्न (ब्रह्म) = ज्ञान है, वह (विततम्) = विस्तृत (अनतिव्याध्यम्) = न वेधने योग्य (वर्म कृतम्) = कवच बनाया गया है। आपका दिया हुआ ज्ञान मेरा कवच बना है। इस कवच को काम-क्रोधादि शत्रु विद्ध नहीं कर सकते। २. (तेन) = उस वेदवाणीरूप कवच से (ये मम) = जो मेरे शत्रु हैं, उन (सपत्नान्) = शत्रुओं को (परिवृङ्ग्धि) = दूर हटा दीजिए। (एनान्) = इन शत्रुओं को (प्राण:) = प्राण, (पशव:) = [पश्यन्ति] ज्ञानेन्द्रियाँ, (जीवनम्) = जीवन (परिवृणक्तु) = छोड़ जाएँ।
भावार्थ -
प्रभु-प्रदत्त वेदवाणी वह कवच है, जिसे काम-क्रोध आदि से आक्रान्त नहीं किया जा सकता। इस कवच से मैं शत्रुओं को दूर करूँ। इन शत्रुओं को प्राण, इन्द्रियों व जीवन छोड़ जाएँ।
इस भाष्य को एडिट करें