Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 17
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    येन॑ दे॒वा असु॑रा॒न्प्राणु॑दन्त॒ येनेन्द्रो॒ दस्यू॑नध॒मं तमो॑ नि॒नाय॑। तेन॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात्प्र णु॑दस्व दू॒रम् ॥

    स्वर सहित पद पाठ

    येन॑ । दे॒वा: । असु॑रान् । प्र॒ऽअनु॑दन्त ।येन॑ । इन्द्र॑: । दस्यू॑न् । अ॒ध॒मम् । तम॑: । नि॒नाय॑ । तेन॑ । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । तान् । अ॒स्मात् । लो॒कात् । प्र । नु॒द॒स्व॒ । दू॒रम् ॥२.१७॥


    स्वर रहित मन्त्र

    येन देवा असुरान्प्राणुदन्त येनेन्द्रो दस्यूनधमं तमो निनाय। तेन त्वं काम मम ये सपत्नास्तानस्माल्लोकात्प्र णुदस्व दूरम् ॥

    स्वर रहित पद पाठ

    येन । देवा: । असुरान् । प्रऽअनुदन्त ।येन । इन्द्र: । दस्यून् । अधमम् । तम: । निनाय । तेन । त्वम् । काम । मम । ये । सऽपत्ना: । तान् । अस्मात् । लोकात् । प्र । नुदस्व । दूरम् ॥२.१७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 17

    पदार्थ -

    १. (येन) = जिस बल से (देवा:) = देववृत्ति के पुरुष (असुरान् प्राणुदन्त) = आसुरभावों को अपने से दूर धकेल देते हैं, (येन) = जिस बल से (इन्द्रः) = एक जितेन्द्रिय पुरुष (दस्यून्) = 'काम-क्रोध-लोभ' रूप विनाशक वृत्तियों को (अधमं तमः निनाय) = घने अँधेरे में पहुँचा देता है. हे (काम) = कमनीय प्रभो! (तेन) = उस बल से (त्वम्) = आप (तान्) = उन्हें (अस्मात् लोकात्) = इस लोक से (दूरं प्रणुदस्व) = दूर धकेल दो, (ये) = जोकि (मम सपत्ना:) = मेरे शत्र हैं।

    भावार्थ -

    हम 'देव व इन्द्र'-दिव्यवृत्ति के व जितेन्द्रिय बनकर आसुर व दास्यव भावों को-अपने ही पोषण [आसुर] व दूसरों के विनाश [दस्यु] के भावों को अपने से दूर धकेल दें।

    इस भाष्य को एडिट करें
    Top