अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 9
इ॑न्द्रा॒ग्नी का॑म स॒रथं॒ हि भू॒त्वा नी॒चैः स॒पत्ना॒न्मम॑ पादयाथः। तेषां॑ प॒न्नाना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑न्यनु॒निर्द॑ह॒ त्वम् ॥
स्वर सहित पद पाठइ॒न्द्रा॒ग्नी इति॑ । का॒म॒ । स॒ऽरथ॑म् । हि । भू॒त्वा । नी॒चै: । स॒ऽपत्ना॑न् । मम॑ । पा॒द॒या॒थ॒: । तेषा॑म् । प॒न्नाना॑म् । अ॒ध॒मा । तमां॑सि । अग्ने॑ । वास्तू॑नि । अ॒नु॒ऽनर्द॑ह । त्वम् ॥२.९॥
स्वर रहित मन्त्र
इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान्मम पादयाथः। तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥
स्वर रहित पद पाठइन्द्राग्नी इति । काम । सऽरथम् । हि । भूत्वा । नीचै: । सऽपत्नान् । मम । पादयाथ: । तेषाम् । पन्नानाम् । अधमा । तमांसि । अग्ने । वास्तूनि । अनुऽनर्दह । त्वम् ॥२.९॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 9
विषय - प्रकाश + पराक्रम
पदार्थ -
१. 'इन्द्र' शक्ति का प्रतीक है, 'अग्नि' प्रकाश का। हे (इन्द्राग्री) = शक्ति व प्रकाश के देवो! हे (काम) = कमनीय प्रभो! आप (हि) = निश्चय से (सरथं भूत्वा) = मेरे साथ इस शरीर-रथ पर आरूढ़ होकर (मम) = मेरे (सपत्नन्) = शत्रुओं को (नीचैः पादयाथ:) = नीचे गिरा देते हो। २. हे (अग्ने) = प्रभो! (अधमा तमांसि) = निकृष्ट अन्धकारों में (पन्नानाम्) = प्रास हुए-हुए (तेषाम्) = उन शत्रुओं के (वास्तूनि) = निवास-स्थानों को (त्वम्) = आप (अनुनिर्दह) = अनुक्रम से विदग्ध कर दीजिए, अर्थात् प्रभुकृपा से काम-क्रोध की उत्पत्ति के कारण भी विनष्ट हो जाएँ।
भावार्थ -
कमनीय प्रभु की कृपा से हम प्रकाश व पराक्रम को प्राप्त करके काम व क्रोध को तथा उनके उत्पत्ति-कारणों को विनष्ट करके प्रेम व करुणा से युक्त हों।