अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 4
नु॒दस्व॑ काम॒ प्र णु॑दस्व का॒माव॑र्तिं यन्तु॒ मम॒ ये स॒पत्नाः॑। तेषां॑ नु॒त्ताना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑नि॒ निर्द॑ह॒ त्वम् ॥
स्वर सहित पद पाठनु॒दस्व॑ । का॒म॒ । प्र । नु॒द॒स्व॒ । का॒म॒ । अव॑र्तिम् । य॒न्तु॒ । मम॑ । ये । स॒ऽपत्ना॑: । तेषा॑म् । नु॒त्ताना॑म् । अ॒ध॒मा । तमां॑सि । अग्ने॑ । वास्तू॑नि । नि: । द॒ह॒ । त्वम् ॥२.४॥
स्वर रहित मन्त्र
नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः। तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥
स्वर रहित पद पाठनुदस्व । काम । प्र । नुदस्व । काम । अवर्तिम् । यन्तु । मम । ये । सऽपत्ना: । तेषाम् । नुत्तानाम् । अधमा । तमांसि । अग्ने । वास्तूनि । नि: । दह । त्वम् ॥२.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 4
विषय - शत्रुत्व का दण्ड
पदार्थ -
१. हे (काम) = कमनीय प्रभो! (ये मम सपत्ना:) = जो मेरे शत्रु हैं, उन्हें (नुदस्व) = धकेलिए, (प्रणदस्व) = खुब ही दूर धकेल दीजिए। हे (काम) = कमनीय प्रभो! वे (अवर्ती यन्तु) = निर्जीविका [दरिद्रता] की स्थिति को प्राप्त हों, (अधमा तमांसि) = घने अंधेरे में (नुत्तानाम्) = धकेले हुए (तेषाम्) = उन शत्रुओं के (वास्तूनि) = घरों को हे (अग्ने) = प्रभो! (त्वम्) = आप (निर्दह) = भस्म कर दीजिए।
भावार्थ -
हे कमनीय प्रभो! औरों से शत्रुता करनेवाले लोग समाज से पृथक् कर दिये जाएँ। ये अवर्ति [दरिद्रता], अन्धकार व गृहशून्यता [बेघरबारी] को प्राप्त हों।
इस भाष्य को एडिट करें