Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 25
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    यास्ते॑ शि॒वास्त॒न्वः काम भ॒द्रा याभिः॑ स॒त्यं भव॑ति॒ यद्वृ॑णी॒षे। ताभि॒ष्ट्वम॒स्माँ अ॑भि॒संवि॑शस्वा॒न्यत्र॑ पा॒पीरप॑ वेशया॒ धियः॑ ॥

    स्वर सहित पद पाठ

    या: । ते॒ । शि॒वा: । त॒न्व᳡: । का॒म॒ । भ॒द्रा: । याभि॑: । स॒त्यम् । भव॑ति । यत् । वृ॒णी॒षे । ताभि॑: । त्वम् । अ॒स्मान् । अ॒भि॒ऽसंवि॑शस्व । अ॒न्यत्र॑ । पा॒पी: । अप॑ । वे॒श॒य॒ । धिय॑: । ॥२.२५॥


    स्वर रहित मन्त्र

    यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणीषे। ताभिष्ट्वमस्माँ अभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥

    स्वर रहित पद पाठ

    या: । ते । शिवा: । तन्व: । काम । भद्रा: । याभि: । सत्यम् । भवति । यत् । वृणीषे । ताभि: । त्वम् । अस्मान् । अभिऽसंविशस्व । अन्यत्र । पापी: । अप । वेशय । धिय: । ॥२.२५॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 25

    पदार्थ -

    १. हे (काम)  कमनीय प्रभो! (या:) = जो (ते) = आपके (शिवाः भद्राः तन्व:) = शुभ, कल्याणकारी शक्ति-विस्तार हैं, (याभि:) = जिन शक्ति-विस्तारों से (यत्) = जो (सत्यं भवति) = सत्य होता है, उसी का (वृणीषे) = आप वरण करते हैं, (ताभिः) = उन शक्ति-विस्तारों से (त्वम्) = आप (अस्मान अभिसंविशस्व) = हमें प्रास होओ। (पापी: धियः) = पापमय बुद्धियों को-विचारों को अन्यत्र (अपवेशय) = हमसे दूर अन्य स्थानों पर ही रखिए।

    भावार्थ -

    प्रभुकृपा से हम 'भद्र व शिव शक्तियों को प्राप्त करें, पापमय विचार हमसे दूर रहें|

    इस भाष्य को एडिट करें
    Top