Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 13
    ऋषिः - प्रजापतिर्ऋषिः देवता - विराजादयो देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    1

    प॒ष्ठ॒वाहो॑ वि॒राज॑ऽउ॒क्षाणो॑ बृह॒त्याऽऋ॑ष॒भाः क॒कुभे॑ऽन॒डवाहः॑ प॒ङ्क्त्यै धे॒नवोऽति॑छन्दसे॥१३॥

    स्वर सहित पद पाठ

    प॒ष्ठ॒वाह॒ इति॑ पष्ठ॒वाहः॑। वि॒राज॒ इति॑ वि॒ऽराजे॑। उ॒क्षाणः॑। बृ॒ह॒त्यै। ऋ॒ष॒भाः। क॒कुभे॑। अ॒न॒ड्वाहः॑। प॒ङ्क्त्यै। धे॒नवः॑। अति॑छन्दस॒ऽइत्यति॑ऽछन्दसे ॥१३।


    स्वर रहित मन्त्र

    पष्ठवाहो विराजऽउक्षणो बृहत्याऽऋषभाः ककुभेनड्वाहः पङ्क्त्यै धेनवो तिच्छन्दसे ॥


    स्वर रहित पद पाठ

    पष्ठवाह इति पष्ठवाहः। विराज इति विऽराजे। उक्षाणः। बृहत्यै। ऋषभाः। ककुभे। अनड्वाहः। पङ्क्त्यै। धेनवः। अतिछन्दसऽइत्यतिऽछन्दसे॥१३।

    यजुर्वेद - अध्याय » 24; मन्त्र » 13
    Acknowledgment

    भावार्थ -
    (षष्ठवाहः विराजे) पृष्ठ से बोझ उठाने वाली गो-जाति विराट् छन्द के समान है । (उक्षाणः बृहत्याः) वीर्यसेचन में समर्थ बैल बृहती के समान हैं (ऋषभाः कुकुभे) ऋषभ, बड़े बैल, ककुप् छन्द के समसान हैं । (अनडवाहः पंक्त्यै) शकट या बोझ उठाने वाले बैल, पंक्ति छन्द के समान हैं और ( धेनवः) दुधार गौवें (अतिछन्दसे) अति शब्दयुक्त छन्द के समान हैं ।

    ऋषि | देवता | छन्द | स्वर - निचृदनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top