यजुर्वेद - अध्याय 24/ मन्त्र 32
ऋषिः - प्रजापतिर्ऋषिः
देवता - सोमादयो देवताः
छन्दः - भुरिग्जगती
स्वरः - निषादः
1
सोमा॑य कुलु॒ङ्गऽआ॑र॒ण्योऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कुः॑ कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः॥३२॥
स्वर सहित पद पाठसोमा॑य। कु॒लु॒ङ्गः। आ॒र॒ण्यः। अ॒जः। न॒कु॒लः। शका॑। ते। पौ॒ष्णाः। क्रो॒ष्टा। मा॒योः। इन्द्र॑स्य। गौ॒र॒मृ॒ग इति॑ गौरऽमृ॒गः। पि॒द्वः। न्यङ्कुः॑। क॒क्क॒टः। ते। अनु॑मत्या॒ इत्यनु॑ऽमत्यै। प्र॒ति॒श्रुत्का॑या॒ इति॑ प्रति॒ऽश्रुत्का॑यै। च॒क्र॒वा॒कऽइति॑ चक्रऽवा॒कः ॥३२ ॥
स्वर रहित मन्त्र
सोमाय कुलुङ्गऽआरण्योजो नकुलः शका ते पौष्णाः क्रोष्टा मायोरिन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस्ते नुमत्यै प्रतिश्रुत्कायै चक्रवाकः ॥
स्वर रहित पद पाठ
सोमाय। कुलुङ्गः। आरण्यः। अजः। नकुलः। शका। ते। पौष्णाः। क्रोष्टा। मायोः। इन्द्रस्य। गौरमृग इति गौरऽमृगः। पिद्वः। न्यङ्कुः। कक्कटः। ते। अनुमत्या इत्यनुऽमत्यै। प्रतिश्रुत्काया इति प्रतिऽश्रुत्कायै। चक्रवाकऽइति चक्रऽवाकः॥३२॥
विषय - भिन्न-भिन्न गुणों और विशेष हुनरों के लिये भिन्न-भिन्न प्रकार के नाना पक्षियों और जानवरों के चरित्रों का अध्ययन और संग्रह ।
भावार्थ -
( सोमाय कुलुङ्गः ) 'सोम' अर्थात् ऐश्वर्यवान् पद के लिये (कुलुङ्गः) मृग के समान उछाल भर कर शत्रु पर धावा करने वाला पुरुष हो । (आरण्यः अजः ) जंगली 'अज' 'अजाशृंगी नामक ओषध' या शत्रुओं को उखाड़ फेंकने वाला पुरुष, ( नकुलः) नेवला और उस स्वभाव का विषवैद्य, और ( शकाः ) मधु मक्खियां और उनसे तैयार मधु अथवा समवाय बनाकर शक्तिशाली हुए पुरुष (ते पौष्णा :) ये सब पुष्टि करने के लिये प्राप्त किये जायं । (मायोः) दीर्घ शब्द करने के निमित्त पढ़ के लिये (क्रोष्टा) दूर तक बुलाने वाला पुरुष लिया जाय । (इन्द्राय गौरमृग:) ऐश्वर्यवान् या इन्द्र आचार्य पद के लिये वाणियों में रमण करने और अन्तःकरणों को शुद्ध करने में समर्थ पुरुष चाहिये अथवा ऐश्वर्यवान् होने के लिये (गौरमृगः) गौओं और भूमियों में रमण करने और धनादि के खोजने वाला पुरुष चाहिये । (पिद्वः ) ज्ञानवान् पुरुष, (न्यङकुः) नीचे, शनैः शनैः भाषणशील और (कक्कटः ) निरन्तर ज्ञान का अभ्यास करने करने वाला (ते) वे (अनुमत्यै) अनुमति, सलाह करने के लिये प्राप्त करने चाहियें। (चक्रवाकः) चक्र, राजचक्र में भाषण करने में समर्थ, वाग्मी पुरुष ( प्रति-श्रुत्काय ) सभा में राजा की घोषणा सुनाने के लिये हो । कुलुंग, अज, नकुल, मधुमक्षी, क्रोष्टा (सियार), गवय, मृग, न्यंकु कक्कट, चकवा आदि पशु पक्षी भी अपने विशेष स्वभावों से गुणवान् हैं, वे गुण उनसे सीखने चाहियें । 'पिद्वः' - पी गतौ । भ्वादि: । दुगागमः । न्यङ्कवति । इति न्यङकुः । कटी गतौ । भ्वादि: । गतेर्ज्ञानं गमनं प्राप्ति श्चेति त्रयोऽर्थाः । चक्रे वक्तीति चक्रवाकः । प्रति प्रति श्राव्यते यया क्रियया सा प्रतिश्रुत्का तस्यै । गोषु, वाणीषु, भूमिषु, गोध इति गौरः । मृज शुद्धौ । मृगयतेर्वा । कुलंगः कुलं गच्छति इति कुलंगः उत्वं छान्दसम् । अथवा कुत्सितं लुनाति इति कुलुः शत्रुकुलं आकुलयति वा । अजति क्षिपति रोगान् बहिरिति अजः । अरण्ये भवः भरण्यः । नः कुत्सितं मलं लाति इति नकुलः शुद्धान्नौषधप्रापकः । शकाः शचन्ते समवायेन वर्त्तन्ते, शक्नुवन्तीति वा शकाः ।
ऋषि | देवता | छन्द | स्वर - सोमादयः । भुरिग जगती । निषादः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal