Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 16
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्न्यादयो देवताः छन्दः - शक्वरी स्वरः - धैवतः
    1

    अ॒ग्नयेऽनी॑कवते प्रथम॒जानाल॑भते म॒रुद्भ्यः॑ सान्तप॒नेभ्यः॑ सवा॒त्यान् म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॒ बष्कि॑हान् म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ सꣳसृ॒ष्टान् म॒रुद्भ्यः॒ स्वत॑वद्भ्योऽनुसृ॒ष्टान्॥१६॥

    स्वर सहित पद पाठ

    अ॒ग्नये॑। अनी॑कवत॒ इत्यनी॑कऽवते। प्र॒थ॒म॒जानिति॑ प्रथम॒ऽजान्। आ। ल॒भ॒ते॒। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। सा॒न्त॒प॒नेभ्य॒ इति॑ साम्ऽतप॒नेभ्यः॑। स॒वा॒त्यानिति॑ सऽवा॒त्यान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। गृ॒ह॒मे॒धिभ्य॒ इति॑ गृहऽमे॒धिभ्यः॑। बष्कि॑हान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। क्री॒डिभ्य॒ इति॑ क्री॒डिऽभ्यः॑। स॒ꣳसृ॒ष्टानिति॑ सम्ऽमृ॒ष्टान्। म॒रुद्भ्य॒ इति॑ म॒रुत्ऽभ्यः॑। स्वत॑वद्भ्य॒ इति॒ स्वत॑वत्ऽभ्यः। अ॒नु॒सृ॒ष्टानित्य॑नुऽसृ॒ष्टान् ॥१६ ॥


    स्वर रहित मन्त्र

    अग्नये नीकवते प्रथमजाना लभते मरुद्भ्यः सान्तपनेभ्यः सवात्यान्मरुद्भ्यो गृहमेधिभ्यो बष्किहान्मरुद्भ्यः क्रीडिभ्यः सँसृष्टान्मरुद्भ्यः स्वतवद्भ्यो नुसृष्टान् ॥


    स्वर रहित पद पाठ

    अग्नये। अनीकवत इत्यनीकऽवते। प्रथमजानिति प्रथमऽजान्। आ। लभते। मरुद्भ्य इति मरुत्ऽभ्यः। सान्तपनेभ्य इति साम्ऽतपनेभ्यः। सवात्यानिति सऽवात्यान्। मरुद्भ्य इति मरुत्ऽभ्यः। गृहमेधिभ्य इति गृहऽमेधिभ्यः। बष्किहान्। मरुद्भ्य इति मरुत्ऽभ्यः। क्रीडिभ्य इति क्रीडिऽभ्यः। सꣳसृष्टानिति सम्ऽमृष्टान्। मरुद्भ्य इति मरुत्ऽभ्यः। स्वतवद्भ्य इति स्वतवत्ऽभ्यः। अनुसृष्टानित्यनुऽसृष्टान्॥१६॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 16
    Acknowledgment

    भावार्थ -
    (अनीकवते) मुख्य सेना के स्वामी (अग्नये) अग्रणी सेना-नायक के कार्य के लिये, ( प्रथमजान् ) प्रथम श्रेणी के, एवं श्रेष्ठ गुणों और विद्याओं में कुशल पुरुषों को (आ लभते ) प्राप्त करे । (सांतपनेभ्यः) अच्छी प्रकार स्वयं तपस्या करने और शत्रुओं के तपानेहारे (मरुद्भ्यः) विद्वान् पुरुषों या वायु के समान तीव्र वेग से आक्रमण करने वाले पुरुषों के लिये (सवात्यान् ) प्राणों को या तीव्र वायु के समान तेजी से भगाने वाले, हवा से बात करने वाले पुरुषों और जीवों को (आलभते ) प्राप्त करे । (गृहमेधिभ्यः मरुद्भ्थः) गृहस्थ विद्वान् की रक्षा के लिये (वर्ष्किहान् ) हिंसकों के भी मारने वाले रक्षकों को (आलभते) प्राप्त करे । (क्रीडिभ्यः) क्रीड़ा, आनन्द विनोद या युद्धक्रीड़ा करने वाले (मरुद्भयः) प्रजाओं या वीर पुरुषों के लिये ( संसृष्टान् ) उनके साथ मिलकर काम करने में समर्थ, खूब सधे हुए साथियों को प्राप्त करे । (स्वतवद्भयः) अपने ही बल पर कार्य करने वाले (मरुद्भयः) मनुष्यों के लिये (अनुसृष्टान् ) उनके अनुकूल चलने वाले पुरुषों को प्राप्त करे ।

    ऋषि | देवता | छन्द | स्वर - अग्न्यादयः । शक्वरी । धैवतः ॥

    इस भाष्य को एडिट करें
    Top