Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 4
    ऋषिः - प्रजापतिर्ऋषिः देवता - मरुतादयो देवताः छन्दः - विराडतिधृतिः स्वरः - षड्जः
    1

    पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी प॑ल॒क्षी ताः सा॑रस्व॒त्यः प्लीहा॒कर्णः॑ शुण्ठा॒कर्णो॑ऽध्यालोह॒कर्ण॒स्ते त्वा॒ष्ट्राः कृ॒ष्णग्री॑वः शिति॒कक्षो॑ऽञ्जिस॒क्थस्तऽएे॑न्द्रा॒ग्नाः कृ॒ष्णाञ्जि॒रल्पा॑ञ्जि॒र्महाञ्जि॒स्तऽउ॑ष॒स्याः॥४॥

    स्वर सहित पद पाठ

    पृश्निः॑। ति॒र॒श्चीन॑पृश्नि॒रिति॑ तिर॒श्चीन॑ऽपृश्निः। ऊ॒र्ध्वपृ॑श्नि॒रित्यू॒र्ध्वऽपृ॑श्निः। ते। मा॒रु॒ताः। फ॒ल्गूः। लो॒हि॒तो॒र्णीति॑ लोहितऽऊ॒र्णी। प॒ल॒क्षी। ताः। सा॒र॒स्व॒त्यः᳖। प्ली॒हा॒कर्णः॑। प्ली॒ह॒कर्ण॒ इति॑ प्लीह॒ऽकर्णः॑। शु॒ण्ठा॒कर्णः॑। शु॒ण्ठ॒कर्णः॑ इति॑ शुण्ठ॒ऽकर्णः॑। अ॒ध्या॒लो॒ह॒कर्ण॒ इत्य॑ध्यालोह॒ऽकर्णः॑। ते। त्वा॒ष्ट्राः। कृ॒ष्णग्री॑व॒ इति॑ कृ॒ष्णऽग्री॑वः। शि॒ति॒कक्ष॒ऽइति॑ शिति॒ऽकक्षः॑। अ॒ञ्जि॒स॒क्थऽइत्य॑ञ्जिऽस॒क्थः। ते। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाञ्जि॒रिति॑ कृ॒ष्णऽअ॑ञ्जिः। अल्पा॑ञ्जि॒रित्यल्प॑ऽअञ्जिः। म॒हाञ्जि॒रिति॑ म॒हाऽअ॑ञ्जिः। ते। उ॒ष॒स्याः᳖ ॥४ ॥


    स्वर रहित मन्त्र

    पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः फल्गूर्लाहितोर्णी पलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णा द्धयालोहकर्णस्ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षोञ्जिसक्थस्तऽऐन्द्राग्नाः कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्तऽउषस्याः ॥


    स्वर रहित पद पाठ

    पृश्निः। तिरश्चीनपृश्निरिति तिरश्चीनऽपृश्निः। ऊर्ध्वपृश्निरित्यूर्ध्वऽपृश्निः। ते। मारुताः। फल्गूः। लोहितोर्णीति लोहितऽऊर्णी। पलक्षी। ताः। सारस्वत्यः। प्लीहाकर्णः। प्लीहकर्ण इति प्लीहऽकर्णः। शुण्ठाकर्णः। शुण्ठकर्णः इति शुण्ठऽकर्णः। अध्यालोहकर्ण इत्यध्यालोहऽकर्णः। ते। त्वाष्ट्राः। कृष्णग्रीव इति कृष्णऽग्रीवः। शितिकक्षऽइति शितिऽकक्षः। अञ्जिसक्थऽइत्यञ्जिऽसक्थः। ते। ऐन्द्राग्नाः। कृष्णाञ्जिरिति कृष्णऽअञ्जिः। अल्पाञ्जिरित्यल्पऽअञ्जिः। महाञ्जिरिति महाऽअञ्जिः। ते। उषस्याः॥४॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 4
    Acknowledgment

    भावार्थ -
    (५) (पृश्निः) चित्रविचित्र वर्ण, (तिरश्चीन पृभिः) तिरछे या आड़े शरीर पर चिटकले वाला, ( उर्ध्वपूभिः) ऊपर की ओर चित्र बिन्दु वाले, (मारुताः) 'मस्त' विभाग के हैं । (६) 'फल्गुः, लोहितोर्णी, पलक्षीताः सारस्वत्यः' (फल्गूः) स्वल्पबल वाली, (लोहितोर्णी) लाल ऊन पहनने वाली और (पलक्षी) श्वेत ऊन वाली अथवा अतिचञ्चल आंखों वाली स्त्रियां तीव्र दृष्टि शीघ्र भांपने वाली (ताः) वे (सारस्वत्यः) सरस्वती, वाणी या आज्ञाएं पहुँचाने के कार्य में लगाई जायं । (७) 'प्लीहा कर्ण: शुण्ठाकर्णः अध्यालोहकर्ण: ते स्वाष्टाः' (प्लीहा कर्णः ) तीव्र गति से भीतर प्रवेश करने वाले साधन, (गुण्ठाकर्णः) शुष्क काष्ठ के बने अथवा उपकरण और (अध्या लोहकर्णः) समस्त लोह के बने साधनों वाला (ते) ये सब (स्वाष्ट्राः) स्वष्टा अर्थात् शिल्पी वर्ग के पुरुष हैं । (८) कृष्णग्रीवः शिति- -कक्षः अञ्जिसक्थः ते ऐन्द्राग्नाः) काली ग्रीवा वाला या ग्रीवा पर काले चिन्ह वाला, कक्ष अर्थात् बगल में श्वेत चिन्ह वाला और जांघ पर श्वेत चिह्न वाला ये सब भी इन्द्र, अग्नि, सेनापति और अग्रणी नेता पुरुष के वर्ग के हैं । (९) 'कृष्णाञ्जिः, अल्पाञ्जिः महाजिः ते उपस्याः' काले लंगोट के, छोटे लंगोट के और बड़े लंगोट के ये पुरुष, 'उषा' शत्रुदाहक या प्रकाशकारी विभाग के पुरुष हों ।

    ऋषि | देवता | छन्द | स्वर - मरुद्रादयो देवताः । विराडतिधृतिः षड्जः ॥

    इस भाष्य को एडिट करें
    Top