Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 14
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्न्यादयो देवताः छन्दः - भुरिगतिजगती स्वरः - निषादः
    1

    कृ॒ष्णग्री॑वाऽआग्ने॒या ब॒भ्रवः॑ सौ॒म्याऽउ॑पध्व॒स्ताः सा॑वि॒त्रा वत्सत॒र्यः सारस्व॒त्यः श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीयाः॑॥१४॥

    स्वर सहित पद पाठ

    कृ॒ष्णग्री॑वा॒ इति॑ कृ॒ष्णऽग्री॑वाः। आ॒ग्ने॒याः। ब॒भ्रवः॑। सौ॒म्याः। उ॒प॒ध्व॒स्ताऽइत्यु॑पऽध्व॒स्ताः। सा॒वि॒त्राः। व॒त्स॒त॒र्यः᳖। सा॒र॒स्व॒त्यः᳖। श्या॒माः। पौ॒ष्णाः। पृश्न॑यः। मा॒रु॒ताः। ब॒हु॒रू॒पा इति॑ बहुऽरू॒पाः। वै॒श्व॒दे॒वा इति॑ वैश्वदे॒वाः। व॒शाः। द्या॒वा॒पृ॒थि॒वीयाः॑ ॥४ ॥


    स्वर रहित मन्त्र

    कृष्णग्रीवाऽआग्नेया बभ्रवः सौम्याऽउपध्वस्ताः सावित्रा वत्सतर्यः सारस्वत्यः श्यामाः पौष्णाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिवीयाः ॥


    स्वर रहित पद पाठ

    कृष्णग्रीवा इति कृष्णऽग्रीवाः। आग्नेयाः। बभ्रवः। सौम्याः। उपध्वस्ताऽइत्युपऽध्वस्ताः। सावित्राः। वत्सतर्यः। सारस्वत्यः। श्यामाः। पौष्णाः। पृश्नयः। मारुताः। बहुरूपा इति बहुऽरूपाः। वैश्वदेवा इति वैश्वदेवाः। वशाः। द्यावापृथिवीयाः॥४॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 14
    Acknowledgment

    भावार्थ -
    ( कृष्णग्रीवा : आग्नेयाः) गर्दन पर काले चिह्न वाले सेवकजन 'अग्नि' पद के सम्बन्ध के हैं । (बभ्रवः सौम्याः ) भूरे पोशाक वाले 'सोम' पद के सम्बन्ध के हैं । ( उपध्वस्ता सावित्राः ) अन्य वर्ण से मिले-मिले वर्ण के 'सवितृ ' पद के सम्बन्धी हैं । (वात्सतर्य: सारस्वत्यः) अत्यन्त छोटे वर्ष की बाल प्रजाएं (सरस्वती) अर्थात् शिक्षाविभाग वा गृहस्थ स्त्री द्वारा पोषण योग्य हैं । (श्यामाः पौष्णाः) श्याम, हरे धान, 'पूषा ' अर्थात् भागधुक् नामक अधिकारी के हैं, अथवा (श्यामाः पौष्णाः) नीले मेघ पृथ्वी के और अन्न के निमित्त हों । ( प्रश्नयः) रसों से पूर्ण गौएं ( मारुताः) वैश्यगण की हैं । (बहुरूपाः वैश्वदेवाः) नाना प्रकार की प्रजाएं सामान्य समस्त विद्वान् पुरुषों की हैं। (वशाः) वशकारिणी शक्तियां ( द्यावा- पृथिवीयाः) द्यौ पृथिवी के समान माता पिता और राजा प्रजा के बीच में प्रयुक्त हैं ।

    ऋषि | देवता | छन्द | स्वर - अग्न्यादयः । भुरिगतिजगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top