Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 26
    ऋषिः - प्रजापतिर्ऋषिः देवता - भूम्यादयो देवताः छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    0

    भूम्या॑ऽआ॒खूनाल॑भते॒ऽन्तरि॑क्षाय पा॒ङ्क्तान् दि॒वे कशा॑न् दि॒ग्भ्यो न॑कु॒लान् बभ्रु॑कानवान्तरदि॒शाभ्यः॑॥२६॥

    स्वर सहित पद पाठ

    भूम्यै॑। आ॒खून्। आ। ल॒भ॒ते॒। अ॒न्तरि॑क्षाय। पा॒ङ्क्तान्। दि॒वे। कशा॑न्। दि॒ग्भ्य इति॑ दि॒क्ऽभ्यः। न॒कु॒लान्। बभ्रु॑कान्। अ॒वा॒न्त॒र॒दि॒शाभ्य॒ इत्य॑वान्तरऽदि॒शाभ्यः॑ ॥२६ ॥


    स्वर रहित मन्त्र

    भूम्याऽआखूनालभतेन्तरिक्षाय पाङ्क्त्रान्दिवे कशान्दिग्भ्यो नकुलान्बभ्रुकानवाभ्यः ॥


    स्वर रहित पद पाठ

    भूम्यै। आखून्। आ। लभते। अन्तरिक्षाय। पाङ्क्तान्। दिवे। कशान्। दिग्भ्य इति दिक्ऽभ्यः। नकुलान्। बभ्रुकान्। अवान्तरदिशाभ्य इत्यवान्तरऽदिशाभ्यः॥२६॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 26
    Acknowledgment

    भावार्थ -
    (भूम्यै आखून् आलभते ) भूमि की उत्तमता के लिये मूषकों का स्वाध्याय करे । ( अन्तरिक्षाय पांक्तान् ) अन्तरिक्ष विज्ञान के लिये पंक्ति बनाकर चलने वाले पक्षियों को देखे । ( दिवे कशान् ) प्रकाश के लिये 'कश' नाम के पक्षियों को प्राप्त करे ( दिग्भ्यः नकुलान् ) दिशाओं के ज्ञान के लिये नेवलों का स्वाध्याय करे । (अवान्तरदिग्भ्यः) उपदिशाओं के ज्ञान के लिये ( बभ्रु कान् ) बभ्रु नामक जन्तुओं को देखे इनको दिशा उपदिशा का अच्छा ज्ञान रहता है ।

    इस भाष्य को एडिट करें
    Top