Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 28/ मन्त्र 26
    ऋषिः - सरस्वत्यृषिः देवता - इन्द्रो देवता छन्दः - निचृच्छक्वरी स्वरः - धैवतः
    0

    होता॑ यक्षदी॒डेन्य॒मीडि॒तं वृ॑त्र॒हन्त॑म॒मिडा॑भि॒रीड्य॒ꣳ सहः॒ सोम॒मिन्द्रं॑ वयो॒धस॑म्।अ॒नु॒ष्टुभं॒ छन्द॑ऽइन्द्रि॒यं पञ्चा॑विं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑॥२६॥

    स्वर सहित पद पाठ

    होता॑। य॒क्ष॒त्। ई॒डेन्य॑म्। ई॒डि॒तम्। वृ॒त्र॒हन्त॑म॒मिति॑ वृत्र॒हन्ऽत॑मम्। इडा॑भिः। ईड्य॑म्। सहः॑। सोम॑म्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। अ॒नु॒ष्टुभ॑म्। अ॒नु॒स्तुभ॒मित्य॑नु॒ऽस्तुभ॑म्। छन्दः॑। इ॒न्द्रि॒यम्। पञ्चा॑वि॒मिति॒ पञ्च॑ऽअविम्। गाम्। वयः॑। दध॑त्। वेतु॑। आज्य॑स्य। होतः॑। यज॑ ॥२६ ॥


    स्वर रहित मन्त्र

    होता यक्षदीडेन्यमीडितँ वृत्रहन्तममिडाभिरीड्यँ सहः सोममिन्द्रँ वयोधसम् । अनुष्टुभञ्छन्दऽइन्द्रियम्पञ्चाविँगाँवयो दधद्वेत्वाज्यस्य होतर्यज ॥


    स्वर रहित पद पाठ

    होता। यक्षत्। ईडेन्यम्। ईडितम्। वृत्रहन्तममिति वृत्रहन्ऽतमम्। इडाभिः। ईड्यम्। सहः। सोमम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। अनुष्टुभम्। अनुस्तुभमित्यनुऽस्तुभम्। छन्दः। इन्द्रियम्। पञ्चाविमिति पञ्चऽअविम्। गाम्। वयः। दधत्। वेतु। आज्यस्य। होतः। यज॥२६॥

    यजुर्वेद - अध्याय » 28; मन्त्र » 26
    Acknowledgment

    भावार्थ -
    (होता) योग्याधिकार दाता विद्वान् ( ईडेन्यम् ) स्तुति करने योग्य, ( वृत्रहन्तम् ) मेघ या अन्धकार को छिन्न-भिन्न करने वाले सूर्य के समान अज्ञान और बाधक कारणों को दूर करने वालों में सबसे श्रेष्ठ, ( इडाभिः ईड्यम् ) उत्तम वाणियों से प्रशंसा के योग्य (सहः) बल के कारण ( सोमम् ) सोम, चन्द्र के समान आह्लादक, (इन्द्रम् ) वायुवत् -बलवान्, विद्वान् ( वयोधसम् ) दीर्घायु पुरुष को ( यक्षत् ) स्थापित करे । (आनुष्टुभं छन्दः) अनुष्टुप् छन्द के समान, ३२ वर्ष के ब्रह्मचर्य पूर्वक (इन्द्रियम् ) शरीर के भीतर, इन्द्रिय, वीर्य और (पञ्चाविं गाम् ) ढाई वर्ष के बैल के समान (वय: ) बल को ( दधत् ) राष्ट्र में धारण करावे । वह विद्वान् (आज्यस्य वेतु) राष्ट्र ऐश्वर्य की वृद्धि करे । (होत: यज) हे विद्वन ! तू उसे पद प्रदान कर ।

    ऋषि | देवता | छन्द | स्वर - निचृत् शक्वरी । धैवतः ॥

    इस भाष्य को एडिट करें
    Top