Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 28/ मन्त्र 45
    ऋषिः - सरस्वत्यृषिः देवता - इन्द्रो देवता छन्दः - स्वराडतिजगती स्वरः - निषादः
    0

    दे॒वोऽअ॒ग्निः स्वि॑ष्ट॒कृद् दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत्।अति॑छन्दसा॒ छन्द॑सेन्द्रि॒यं क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑द् वसु॒धेय॑स्य वसु॒वने॑ वेतु॒ यज॑॥४५॥

    स्वर सहित पद पाठ

    दे॒वः। अ॒ग्निः। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। दे॒वम्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वः। दे॒वम्। अ॒व॒र्ध॒य॒त्। अति॑छन्द॒सेत्यति॑ऽछन्दसा। छन्द॑सा। इ॒न्द्रि॒यम्। क्ष॒त्रम्। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। वे॒तु॒। यज॑ ॥४५ ॥


    स्वर रहित मन्त्र

    देवोऽअग्निः स्विष्टकृद्देवमिन्द्रँवयोधसन्देवो देवमवर्धयत् । अतिच्छन्दसा च्छन्दसेन्द्रियङ्क्षत्रमिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥


    स्वर रहित पद पाठ

    देवः। अग्निः। स्विष्टकृदिति स्विष्टऽकृत्। देवम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। देवः। देवम्। अवर्धयत्। अतिछन्दसेत्यतिऽछन्दसा। छन्दसा। इन्द्रियम्। क्षत्रम्। इन्द्रे। वयः। दधत्। वसुधेयस्येति वसुऽधेयस्य। वसुवन इति वसुऽवने। वेतु। यज॥४५॥

    यजुर्वेद - अध्याय » 28; मन्त्र » 45
    Acknowledgment

    भावार्थ -
    (देव: देवम् ) परमेश्वर जीव को बढ़ाता है, विद्वान् ज्ञान के इच्छुक शिष्य को बढ़ाता है उसी प्रकार ( स्विष्टकृत् ) समस्त राष्ट्र के सुख, इष्ट धन, जन को उत्पन्न करनेवाला (अग्निः) अग्रणी, ज्ञानी (देव:) सर्वं विद्याप्रकाशक होकर (वयोधसम् ) सब के अन्नदाता ( इन्द्रम् देवम् अवर्धयत् ) राजा और राज्य की वृद्धि करता है और ( अतिछन्दसा छन्दसा ) अति बलशाली रक्षा साधन से (इन्द्रे) राज्य में ( इन्द्रियम् ) इन्द्र पद के योग्य ( क्षत्रम् ) क्षात्र बल और ऐश्वर्य और (वय: ) अन्न और बल ( दधत् ) धारण कराता है। (वसुवने ० ) इत्यादि पूर्ववत् ।

    ऋषि | देवता | छन्द | स्वर - इन्द्रः । स्वराडतिजगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top