Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 28/ मन्त्र 44
    ऋषिः - सरस्वत्यृषिः देवता - इन्द्रो देवता छन्दः - भुरिगतिजगती स्वरः - निषादः
    1

    दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वं दे॒वम॑वर्धयत्।क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ऽइन्द्रे॒ वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥४४॥

    स्वर सहित पद पाठ

    दे॒वम्। ब॒र्हिः। वारि॑तीनाम्। दे॒वम्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वम्। दे॒वम्। अ॒व॒र्ध॒य॒त्। क॒कुभा॑। छन्द॑सा। इ॒न्द्रि॒यम्। यशः॑। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥४४ ॥


    स्वर रहित मन्त्र

    देवम्बर्हिर्वारितीनान्देवमिन्द्रँवयोधसन्देवँदेवमवर्धयत् । ककुभा च्छन्दसेन्द्रियँयशऽइन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥


    स्वर रहित पद पाठ

    देवम्। बर्हिः। वारितीनाम्। देवम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। देवम्। देवम्। अवर्धयत्। ककुभा। छन्दसा। इन्द्रियम्। यशः। इन्द्रे। वयः। दधत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥४४॥

    यजुर्वेद - अध्याय » 28; मन्त्र » 44
    Acknowledgment

    भावार्थ -
    ( वारितीनाम् ) जलों द्वारा अति अधिक उन्नत आकाशस्थ समुद्रों वा नदियों का (देवं बर्हिः) उत्तम जल ( देवम् ) दिव्य समुद्र को बढ़ाता है उसी प्रकार (वारितीनाम् ) वारण करने में समर्थ गतियों वाली सेनाओं का (बहि: ) अति विस्तृत विजयशील सेनाबल ( वयोधसम् ) अन्नदाता, (इन्द्रं देवम् ) ऐश्वर्यवान् राजा के बल की ( अवर्धयत् ) वृद्धि करता है । (ककुभा छन्दसा ) ककुप् अर्थात् दिशाओं में व्यापक या सर्वर्श्रेष्ठ, सर्वाच्छादक बल से (इन्द्रे) राष्ट्र और राजा में ( इन्द्रियम् ) इन्द्र पद के योग्य (वयः) बल और (यशः) यश, कीर्त्ति (दधत् ) धारण कराता है । (वसुवने ० ) इत्यादि पूर्ववत् ।

    ऋषि | देवता | छन्द | स्वर - इन्द्रः । भुरिगतिजगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top