यजुर्वेद - अध्याय 34/ मन्त्र 12
ऋषिः - हिरण्यस्तूप आङ्गिरस ऋषिः
देवता - अग्निर्देवता
छन्दः - विराड् जगती
स्वरः - निषादः
0
त्वम॑ग्ने प्रथ॒मोऽअङ्गि॑रा॒ऽऋषि॑र्दे॒वो दे॒वाना॑मभवः शि॒वः सखा॑।तव॑ व्र॒ते क॒वयो॑ विद्म॒नाप॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः॥१२॥
स्वर सहित पद पाठत्वम्। अ॒ग्ने॒। प्र॒थ॒मः। अङ्गि॑राः। ऋषिः॑। दे॒वः। दे॒वाना॑म्। अ॒भ॒वः॒। शि॒वः। सखा॑ ॥ तव॑। व्र॒ते। क॒वयः॑। वि॒द्म॒नाप॑स॒ इति॑ विद्म॒नाऽअ॑पसः। अजा॑यन्त। म॒रुतः॑। भ्राज॑दृष्टय॒ इति॒ भ्राज॑त्ऽऋष्टयः ॥१२ ॥
स्वर रहित मन्त्र
त्वमग्ने प्रथमोऽअङ्गिराऽऋषिर्देवो देवानामभवः शिवः सखा । तव व्रते कवयो विद्मनापसो जायन्त मरुतो भ्राजदृष्टयः ॥
स्वर रहित पद पाठ
त्वम्। अग्ने। प्रथमः। अङ्गिराः। ऋषिः। देवः। देवानाम्। अभवः। शिवः। सखा॥ तव। व्रते। कवयः। विद्मनापस इति विद्मनाऽअपसः। अजायन्त। मरुतः। भ्राजदृष्टय इति भ्राजत्ऽऋष्टयः॥१२॥
विषय - अंगिरा ऋषि, राजा ।
भावार्थ -
हे (अग्ने) अग्रणी, अग्नि और सूर्य के समान तेजस्विन्! राजन् ! तू ( अङ्गिराः ) शरीर में रस के समान अथवा अग्नि के समान तेजस्त्री ( ऋषि: ) मन्त्रार्थद्रष्टा, ( देवानाम् ) विद्वानों और तेजस्वी पुरुषों के बीच में ( देवः ) सबसे अधिक विद्वान्, तेजस्वी और विजयी और ( प्रथम ) सबसे प्रथम, (शिवः सखा ) कल्याणकारी मित्र (अभवः) हो । (तव) तेरे (त्रते) बनाये नियम व्यवस्था में रह कर ( कवयः) विद्वान्, क्रान्तदर्शी पुरुष (विद्मनापसः) समस्त कर्त्तव्य कर्मों को जानने वाले हों और (मरुतः) शत्रुओं को मारने वाले वीर पुरुष (भ्राजद् ऋष्टयः) प्रखर, तेजस्वी, शस्त्रों वाले ( अजायन्त ) हों । ( २ ) परमेश्वर के पक्ष में- परमेश्वर! तू ही सबसे प्रथम ज्ञानवान् सबका द्रष्टा, सब देवों का देव, सबका कल्याणकारी, मित्र है । उसके व्रत में दीक्षित, विद्वान् सब सत्कर्मों और ज्ञानों के द्रष्टा हो जाते हैं ।
ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप आङ्गिरस ऋषिः । अग्निर्देवता । विराड् जगती । निषादः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal