Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 48
    ऋषिः - अगस्त्य ऋषिः देवता - मरुतो देवताः छन्दः - पङ्क्तिः स्वरः - पञ्चमः
    1

    ए॒ष व॒ स्तोमो॑ मरुतऽइ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः।एषा या॑सीष्ट त॒न्वे व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्॥४८॥

    स्वर सहित पद पाठ

    ए॒षः। वः॒। स्तोमः॑। म॒रु॒तः॒। इ॒यम्। गीः। मा॒न्दा॒र्यस्य॑। मा॒न्यस्य॑। का॒रोः ॥ आ। इ॒षा। या॒सी॒ष्ट॒। त॒न्वे᳖। व॒याम्। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रदा॑नु॒मिति॑ जी॒रऽदा॑नुम् ॥४८ ॥


    स्वर रहित मन्त्र

    एष व स्तोमो मरुतऽइयङ्गीर्मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयाँविद्यामेषँवृजनठञ्जीरदानुम् ॥


    स्वर रहित पद पाठ

    एषः। वः। स्तोमः। मरुतः। इयम्। गीः। मान्दार्यस्य। मान्यस्य। कारोः॥ आ। इषा। यासीष्ट। तन्वे। वयाम्। विद्याम। इषम्। वृजनम्। जीरदानुमिति जीरऽदानुम्॥४८॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 48
    Acknowledgment

    भावार्थ -
    हे ( मरुतः ) विद्वान् वीर पुरुषो ! एवं प्रजापुरुषो ! (मान्यस्य) * मान करने योग्य एवं मनन करने हारे शत्रुओं का स्तम्भन करने वाले और (मांदार्यस्य) मुझे यह वीर सेनानायक काटेगा इस प्रकार का शत्रुगण में भय उत्पन्न करने हारे, सबको हर्ष देने हारे (कारो :) क्रिया कुशल सेनापति का (वः) तुम्हारे ही हित के लिये (एषः स्तोमः) यह शस्त्रास्त्र समूह या नियम या अधिकार व्यवस्था या सैनिक संघ है और ( इथं गीः) यह सबकी वाणी अर्थात् आज्ञा है । उसको आप लोग ( वयाम्) दीर्घजीवन वाले प्राणियों के (तन्वे) शरीरों की रक्षा के लिये (इषा) इच्छापूर्वक (आ अयासिष्ट) प्राप्त होवो ! हम लोग ( इषम् ) अन्न और सर्वप्रेरक (जीरदानुम् ) दीर्घ जीवन देने वाले ( वृजनम् ) दु:खों के वारक बल को ( विद्याम) प्राप्त करें ।

    ऋषि | देवता | छन्द | स्वर - अगस्त्यः । मरुतः । पंक्तिः । पंचमः ॥

    इस भाष्य को एडिट करें
    Top