Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 56
    ऋषिः - कण्व ऋषिः देवता - ब्रह्मणस्पतिर्देवता छन्दः - निचृद्बृहती स्वरः - मध्यमः
    1

    उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे।उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ऽइन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑॥५६॥

    स्वर सहित पद पाठ

    उत्। ति॒ष्ठ॒। ब्र॒ह्म॒णः॒। प॒ते॒। दे॒व॒यन्त॒ इति॑ देव॒ऽयन्तः॑। त्वा॒। ई॒म॒हे॒ ॥ उप॑। प्र। य॒न्तु॒। म॒रुतः॑। सु॒दा॑नव॒ इति॑ सु॒ऽदान॑वः। इन्द्र॑। प्रा॒शूः। भ॒व॒। सचा॑ ॥५६ ॥


    स्वर रहित मन्त्र

    उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानवऽइन्द्र प्राशूर्भवा सचा ॥


    स्वर रहित पद पाठ

    उत्। तिष्ठ। ब्रह्मणः। पते। देवयन्त इति देवऽयन्तः। त्वा। ईमहे॥ उप। प्र। यन्तु। मरुतः। सुदानव इति सुऽदानवः। इन्द्र। प्राशूः। भव। सचा॥५६॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 56
    Acknowledgment

    भावार्थ -
    हे (ब्रह्मणस्पते ) महान् ऐश्वर्य और बड़े राष्ट्र के पालक ! राजन् ! विद्वन् ! तू (उत्-तिष्ठ) उठ, उदय को प्राप्त हो । (देवयन्तः) तुझे देव उत्तम राजा बनाने की इच्छा करते हुए ( वा ईमहे ) तुझे प्रार्थना करते हैं । ( मरुतः) मनुष्य, प्रजागण व शिष्य (सुदानवः) उत्तम दानशील होकर (उप प्रयन्तु) तेरे समीप आवें । हे (इन्द्र) ऐश्वर्यवन् ! तू (सचा), संघशक्ति से ( प्राशुः भव ) शत्रु पर शीघ्र यान करने हारा और राष्ट्र का उत्तम भोक्ता न उपदेष्टा हो ।

    ऋषि | देवता | छन्द | स्वर - [ ५६-५७ ] कण्वो घौरः । [ ५६-५८ ] ब्रह्मणस्पतिः । निचृद् बृहती । मध्यमः ॥

    इस भाष्य को एडिट करें
    Top