यजुर्वेद - अध्याय 34/ मन्त्र 9
ऋषिः - अगस्त्य ऋषिः
देवता - अनुमतिर्देवता
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
0
अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्।अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मयः॑॥९॥
स्वर सहित पद पाठअनु॑। नः॒। अ॒द्य। अनु॑मति॒रित्यनु॑ऽमतिः। य॒ज्ञम्। दे॒वेषु॑। म॒न्य॒ता॒म् ॥ अ॒ग्निः। च॒। ह॒व्य॒वाह॑न॒ इति॑ हव्य॒ऽवाह॑नः। भव॑तम्। दा॒शुषे॑ मयः॑ ॥९ ॥
स्वर रहित मन्त्र
अनु नोद्यानुमतिर्यज्ञन्देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतन्दाशुषे मयः ॥
स्वर रहित पद पाठ
अनु। नः। अद्य। अनुमतिरित्यनुऽमतिः। यज्ञम्। देवेषु। मन्यताम्॥ अग्निः। च। हव्यवाहन इति हव्यऽवाहनः। भवतम्। दाशुषे मयः॥९॥
विषय - अनुमति नाम पुरुष और संस्था ।
भावार्थ -
(अद्य) आज (अनुमतिः) स्वीकृति देने वाला सभापति, (नः) हमारे ( यज्ञम् ) परस्पर सुसंगत राज्य कार्य को (देवेषु) विद्वान् पुरुषों में (अनुमन्यताम् ) स्वीकार करे अर्थात् राष्ट्र कार्य को विद्वान् के आधार पर चलावे और (हव्यवाहनः ) ग्रहण करने योग्य पदार्थों को प्राप्त करने वाला (अग्निः) अग्रणी नायक, तेजस्वी, तेजस्वी राजा, सभापति ( दाशुषे ) दानशील, करप्रद प्रजा के लिये ( मयः भवतम् ) सुखकारी हों ।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । अनुमतिर्देवता । अनुष्टुप् । गान्धारः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal