Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 34/ मन्त्र 9
    ऋषिः - अगस्त्य ऋषिः देवता - अनुमतिर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    0

    अनु॑ नो॒ऽद्यानु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्।अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तं दा॒शुषे॒ मयः॑॥९॥

    स्वर सहित पद पाठ

    अनु॑। नः॒। अ॒द्य। अनु॑मति॒रित्यनु॑ऽमतिः। य॒ज्ञम्। दे॒वेषु॑। म॒न्य॒ता॒म् ॥ अ॒ग्निः। च॒। ह॒व्य॒वाह॑न॒ इति॑ हव्य॒ऽवाह॑नः। भव॑तम्। दा॒शुषे॑ मयः॑ ॥९ ॥


    स्वर रहित मन्त्र

    अनु नोद्यानुमतिर्यज्ञन्देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतन्दाशुषे मयः ॥


    स्वर रहित पद पाठ

    अनु। नः। अद्य। अनुमतिरित्यनुऽमतिः। यज्ञम्। देवेषु। मन्यताम्॥ अग्निः। च। हव्यवाहन इति हव्यऽवाहनः। भवतम्। दाशुषे मयः॥९॥

    यजुर्वेद - अध्याय » 34; मन्त्र » 9
    Acknowledgment

    भावार्थ -
    (अद्य) आज (अनुमतिः) स्वीकृति देने वाला सभापति, (नः) हमारे ( यज्ञम् ) परस्पर सुसंगत राज्य कार्य को (देवेषु) विद्वान् पुरुषों में (अनुमन्यताम् ) स्वीकार करे अर्थात् राष्ट्र कार्य को विद्वान् के आधार पर चलावे और (हव्यवाहनः ) ग्रहण करने योग्य पदार्थों को प्राप्त करने वाला (अग्निः) अग्रणी नायक, तेजस्वी, तेजस्वी राजा, सभापति ( दाशुषे ) दानशील, करप्रद प्रजा के लिये ( मयः भवतम् ) सुखकारी हों ।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । अनुमतिर्देवता । अनुष्टुप् । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top