अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 14
अस॑र्ववीरश्चरतु॒ प्रणु॑त्तो॒ द्वेष्यो॑ मि॒त्राणां॑ परिव॒र्ग्यः स्वाना॑म्। उ॒त पृ॑थि॒व्यामव॑ स्यन्ति वि॒द्युत॑ उ॒ग्रो वो॑ दे॒वः प्र मृ॑णत्स॒पत्ना॑न् ॥
स्वर सहित पद पाठअस॑र्वऽवीर: । च॒र॒तु॒ । प्रऽनु॑त्त: । द्वेष्य॑: । मि॒त्राणा॑म् । प॒रि॒ऽव॒र्ग्य᳡: । स्वाना॑म् । उ॒त । पृ॒थि॒व्याम् । अव॑ । य॒न्ति॒ । वि॒ऽद्युत॑: ।उ॒ग्र: । व॒: । दे॒व: । प्र । मृ॒ण॒त् । स॒ऽपत्ना॑न् ॥२.१४॥
स्वर रहित मन्त्र
असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्राणां परिवर्ग्यः स्वानाम्। उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥
स्वर रहित पद पाठअसर्वऽवीर: । चरतु । प्रऽनुत्त: । द्वेष्य: । मित्राणाम् । परिऽवर्ग्य: । स्वानाम् । उत । पृथिव्याम् । अव । यन्ति । विऽद्युत: ।उग्र: । व: । देव: । प्र । मृणत् । सऽपत्नान् ॥२.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 14
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
अन्तःशन्नु (प्रणुत्तः) दूर किया हुआ (असर्ववीरः) सब वीर्यो अर्थात् सामर्थ्यों से रहित (चरतु) हो जाय। (मित्राणाम्) जो लोग पहले अन्तःशत्रु को मित्र समझते थे उनका भी (द्वेष्यः) द्वेष का पात्र वह अन्तःशत्रु हो जाय और (स्वानाम्) उनके सम्बन्धियों के भी (परिवर्ग्यः) छोड़ने योग्य हो जाय। (उत) और (वः सपत्नान्) हे लोगो ! तुम्हारे अन्तःशत्रुओं को (विद्युतः) ज्ञान, सत्संकल्प और आत्मिक शक्ति की चमक (अवस्यन्ति) विनष्ट करें और (उग्रः देवः) बलवान् देव अर्थात् परमदेव परमात्मा उनको (प्र मृणत) नष्ट कर डाले।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें