Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 3
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    दुः॒ष्वप्न्यं॑ काम दुरि॒तं च॑ कमाप्र॒जस्ता॑मस्व॒गता॒मव॑र्तिम्। उ॒ग्र ईशा॑नः॒ प्रति॑ मुञ्च॒ तस्मि॒न्यो अ॒स्मभ्य॑मंहूर॒णा चिकि॑त्सात् ॥

    स्वर सहित पद पाठ

    दु॒:ऽस्वप्न्य॑म् । का॒म॒ । दु॒:ऽइ॒तम् । च॒ । का॒म॒ । अ॒प्र॒जस्ता॑म् । अ॒स्व॒गता॑म् । अव॑र्तिम् । उ॒ग्र: । ईशा॑न: । प्रति॑ । मु॒ञ्च॒ । तस्मि॑न् । य: । अ॒स्मभ्य॑म् । अं॒हू॒र॒णा । चिकि॑त्सात् ॥२.३॥


    स्वर रहित मन्त्र

    दुःष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम्। उग्र ईशानः प्रति मुञ्च तस्मिन्यो अस्मभ्यमंहूरणा चिकित्सात् ॥

    स्वर रहित पद पाठ

    दु:ऽस्वप्न्यम् । काम । दु:ऽइतम् । च । काम । अप्रजस्ताम् । अस्वगताम् । अवर्तिम् । उग्र: । ईशान: । प्रति । मुञ्च । तस्मिन् । य: । अस्मभ्यम् । अंहूरणा । चिकित्सात् ॥२.३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 3

    भावार्थ -
    हे (काम) काम ! प्रजापते ! देव ! (दुःष्वन्यं) बुरे दुःख पूर्वक स्वप्न, या शयन की दशा और (दुरितं च) दुष्ट भाव इनको और हे काम ! (अप्रजस्ताम्) प्रजाहीनता, (अस्वगताम्) सम्पत्तिरहितता या निर्धनता और (अवर्तिम्) बेरोजगारी या अरक्षा इन सबको हे (उग्र) बलशालिन् ! (ईशानः) सबका ईश्वर स्वामी तू (तस्मिन्) उस त्याज्य पक्ष से (प्रति मुञ्च) रख (यः) जो कि (अस्मभ्यम्) हमारे लिये (अंहूरणा) दुःख और विपत्तियां डालने की (चिकित्सात्) विचारा करता हैं।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top