अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 13
सूक्त - अथर्वा
देवता - कामः
छन्दः - द्विपदार्च्यनुष्टुप्
सूक्तम् - काम सूक्त
अ॒ग्निर्यव॒ इन्द्रो॒ यवः॒ सोमो॒ यवः॑। य॑व॒यावा॑नो दे॒वा य॑वयन्त्वेनम् ॥
स्वर सहित पद पाठअ॒ग्नि: । यव॑: । इन्द्र॑: । यव॑: । सोम॑: । यव॑: । य॒व॒ऽयावा॑न: । दे॒वा: । य॒व॒य॒न्तु॒ । ए॒न॒म् ॥२.१३॥
स्वर रहित मन्त्र
अग्निर्यव इन्द्रो यवः सोमो यवः। यवयावानो देवा यवयन्त्वेनम् ॥
स्वर रहित पद पाठअग्नि: । यव: । इन्द्र: । यव: । सोम: । यव: । यवऽयावान: । देवा: । यवयन्तु । एनम् ॥२.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 13
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
(अग्निः) मेरी ज्ञानाग्नि (यवः) अन्तःशत्रुओं को भगा देने से ‘यव’ कहाता है। (इन्द्रः) आत्मिक शक्ति सम्पन्न मेरी आत्मा भी इसी कारण से (यवः) ‘यव’ है (सोमः) वीर्यशक्ति भी (यवः) इसी प्रकार ‘यव’ है (यवयावानः*) भगा देने में समर्थ (देवाः) ये दिव्य साधन (एनम्) इस अन्तःशत्रु को (यवयन्तु) मुझ से पृथक करें।
टिप्पणी -
*यवयावानः। योति पृथक् करोति दूरीकरोति इति यवः स इव यान्तीति यवयावानः। शत्रुनिराकरणसमर्धाः सन्तः शत्रुमभिलक्ष्य यात्राकारिणः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें