अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 8
सूक्त - अथर्वा
देवता - कामः
छन्दः - त्रिपदार्ची पङ्क्तिः
सूक्तम् - काम सूक्त
इ॒दमाज्यं॑ घृ॒तव॑ज्जुषा॒णाः काम॑ज्येष्ठा इ॒ह मा॑दयध्वम्। कृ॒ण्वन्तो॒ मह्य॑मसप॒त्नमे॒व ॥
स्वर सहित पद पाठइ॒दम् । आज्य॑म् । घृ॒तऽव॑त् । जु॒षा॒णा: । काम॑ऽज्येष्ठा: । इ॒ह । मा॒द॒य॒ध्व॒म् । कृ॒ण्वन्त॑: । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व ॥२.८॥
स्वर रहित मन्त्र
इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम्। कृण्वन्तो मह्यमसपत्नमेव ॥
स्वर रहित पद पाठइदम् । आज्यम् । घृतऽवत् । जुषाणा: । कामऽज्येष्ठा: । इह । मादयध्वम् । कृण्वन्त: । मह्यम् । असपत्नम् । एव ॥२.८॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 8
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
हे (काम ज्येष्ठाः) सत्संकल्पों के कारण ज्येष्ठ और श्रेष्ठ पुरुषो ! (घृतवत्) दीप्तियुक्त अर्थात् शुद्ध पवित्र (आज्यम्) अग्निहोत्र के घी को (जुषाणाः) धारण करते हुए आप लोग (मह्यम्) मुझे (असपत्नम्) अन्तःशत्रुओं से रहित (कृण्वन्तः) करते हुए (इह) इस जीवन में (मादयध्वम्) प्रसन्न करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें