अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 10
ज॒हि त्वं का॑म॒ मम॒ ये स॒पत्ना॑ अ॒न्धा तमां॒स्यव॑ पादयैनान्। निरि॑न्द्रिया अर॒साः स॑न्तु॒ सर्वे॒ मा ते जी॑विषुः कत॒मच्च॒नाहः॑ ॥
स्वर सहित पद पाठज॒हि । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । अ॒न्धा । तमां॑सि । अव॑ । पा॒द॒य॒ । ए॒ना॒न् । नि:ऽइ॑न्द्रिया: । अ॒र॒सा: । स॒न्तु॒ । सर्वे॑ । मा । ते । जी॒वि॒षु॒: । क॒त॒मत् । च॒न । अह॑: ॥२.१०॥
स्वर रहित मन्त्र
जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान्। निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥
स्वर रहित पद पाठजहि । त्वम् । काम । मम । ये । सऽपत्ना: । अन्धा । तमांसि । अव । पादय । एनान् । नि:ऽइन्द्रिया: । अरसा: । सन्तु । सर्वे । मा । ते । जीविषु: । कतमत् । चन । अह: ॥२.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 10
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
हे (काम) सत्संकल्प (ये सम सपत्नाः) जो मेरे अन्तःशत्रु हैं (अन्धा तमांसि) जो कि अन्धा कर देने वाले तमोगुण के परिणाम हैं (अव पादय) उन्हें रौंद डाल। (सर्वे) वे सब (निरिन्द्रियाः) हमारी इन्द्रियों से जुदा हो जायं और (अरसाः) निर्बल (सन्तु) होजायं। (ते) वे (कतमत् चन) एक भी (अहः) दिन (माजीविषुः) जीवित न रहें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें