अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 17
येन॑ दे॒वा असु॑रा॒न्प्राणु॑दन्त॒ येनेन्द्रो॒ दस्यू॑नध॒मं तमो॑ नि॒नाय॑। तेन॒ त्वं का॑म॒ मम॒ ये स॒पत्ना॒स्तान॒स्माल्लो॒कात्प्र णु॑दस्व दू॒रम् ॥
स्वर सहित पद पाठयेन॑ । दे॒वा: । असु॑रान् । प्र॒ऽअनु॑दन्त ।येन॑ । इन्द्र॑: । दस्यू॑न् । अ॒ध॒मम् । तम॑: । नि॒नाय॑ । तेन॑ । त्वम् । का॒म॒ । मम॑ । ये । स॒ऽपत्ना॑: । तान् । अ॒स्मात् । लो॒कात् । प्र । नु॒द॒स्व॒ । दू॒रम् ॥२.१७॥
स्वर रहित मन्त्र
येन देवा असुरान्प्राणुदन्त येनेन्द्रो दस्यूनधमं तमो निनाय। तेन त्वं काम मम ये सपत्नास्तानस्माल्लोकात्प्र णुदस्व दूरम् ॥
स्वर रहित पद पाठयेन । देवा: । असुरान् । प्रऽअनुदन्त ।येन । इन्द्र: । दस्यून् । अधमम् । तम: । निनाय । तेन । त्वम् । काम । मम । ये । सऽपत्ना: । तान् । अस्मात् । लोकात् । प्र । नुदस्व । दूरम् ॥२.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 17
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
(येन) जिस उपरोक्त साधन से (देवाः) विद्वान् गण (असुरान्) आसुर-भावों को (प्र अनुदन्त) धकेलते, दूर करते हैं और (येन) जिस उपरोक्त साधन के सामर्थ्य से (इन्द्रः) आत्मिक शक्ति सम्पन्न व्यक्ति (दस्यून्) विनाशकारी इन अन्तःशत्रुओं को (अधमं तमः) अज्ञान पक्ष में (निनाय) डालता है, हे (काम) मेरे सत्संकल्प ! (मम) मेरे (ये) जो (सपत्नाः) अन्तःशत्रु हैं (तेन) उस उपरोक्त बल से (तान्) उनको (अस्मात् लोकात्) इस मेरे शरीर और लोक से (दूरम्) दूर (प्र नुदस्व) हटा दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें