Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 16
    सूक्त - अथर्वा देवता - कामः छन्दः - चतुष्पदा शक्वरीगर्भा परा जगती सूक्तम् - काम सूक्त

    यत्ते॑ काम॒ शर्म॑ त्रि॒वरू॑थमु॒द्भु ब्रह्म॒ वर्म॒ वित॑तमनतिव्या॒ध्यं कृ॒तम्। तेन॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥

    स्वर सहित पद पाठ

    यत् । ते॒ । का॒म॒ । शर्म॑ । त्रि॒ऽवरू॑थम् । उ॒त्ऽभु । ब्रह्म॑ । वर्म॑ । विऽत॑तम् । अ॒न॒ति॒ऽव्या॒ध्य᳡म् । कृ॒तम् । तेन॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.१६॥


    स्वर रहित मन्त्र

    यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम्। तेन सपत्नान्परि वृङ्ग्धि ये मम पर्येनान्प्राणः पशवो जीवनं वृणक्तु ॥

    स्वर रहित पद पाठ

    यत् । ते । काम । शर्म । त्रिऽवरूथम् । उत्ऽभु । ब्रह्म । वर्म । विऽततम् । अनतिऽव्याध्यम् । कृतम् । तेन । सऽपत्नान् । परि । वृङ्ग्धि । ये । मम । परि । एनान् । प्राण: । पशव: । जीवनम् । वृणक्तु ॥२.१६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 16

    भावार्थ -
    हे (काम) सत्संकल्प ! (ते) तेरा (यत्) जो (त्रिवरूथम्) तीन घेरों वाला (शर्म) घर है, अर्थात् शरीर, मन और आत्मा से घिरा हुआ इन तीनों का समुदाय रूपी घर (उद्भु) और जिस प्रकार उद्भूत, (विततम्) व्यापक (ब्रह्म) ब्रह्म को तूने अपना (अनतिव्याध्यम्) अवेध्य (वर्म) कवच (कृतम्) बनाया है (तेन) उन दोनों साधनों द्वारा (ये मम) जो मेरे अन्तःशत्रु हैं उन (सपत्नान्) शत्रुओं का (परि वृङ्धि) तू विनाश कर और (एनान्) इन अन्तःशत्रुओं को (प्राणः) प्राण (पशवः) पशु और (जीवनम्) जीवन (परिवृणक्तु) छोड़ दें। देखो मन्त्र ५॥

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top