Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 12
    सूक्त - अथर्वा देवता - कामः छन्दः - अनुष्टुप् सूक्तम् - काम सूक्त

    तेध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात्। न साय॑कप्रणुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ॥

    स्वर सहित पद पाठ

    ते । अ॒ध॒राञ्च॑: । प्र । प्ल॒व॒न्ता॒म् । छि॒न्ना । नौ:ऽइ॑व । बन्ध॑नात् । न । साय॑कऽप्रनुत्तानाम् । पुन॑: । अ॒स्ति॒ । नि॒ऽवर्त॑नम् ॥२.१२॥


    स्वर रहित मन्त्र

    तेधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्। न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥

    स्वर रहित पद पाठ

    ते । अधराञ्च: । प्र । प्लवन्ताम् । छिन्ना । नौ:ऽइव । बन्धनात् । न । सायकऽप्रनुत्तानाम् । पुन: । अस्ति । निऽवर्तनम् ॥२.१२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 12

    भावार्थ -
    (बन्धनात्) बन्धन से (छिन्ना) कटी हुई (नौः इव) नाव जिस प्रकार नदी के प्रवाह में बह जाती है उसी प्रकार (ते) वे अन्तः शत्रुगण (अधराञ्चः) जो कि नीचे ही नीचे ले जाते हैं (प्र प्लवन्ताम्) मेरे शरीर से मानों बहकर बाहिर निकल जायँ। ठीक भी है कि (सायक-प्रणुत्तानाम्) सत्संकल्परूपी बाणों की मार से दूर किये हुए अन्तःशत्रुओं का (पुनः) फिर (निवर्त्तनम्) लौट कर आना (न अस्ति) नहीं होता।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top