अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 25
यास्ते॑ शि॒वास्त॒न्वः काम भ॒द्रा याभिः॑ स॒त्यं भव॑ति॒ यद्वृ॑णी॒षे। ताभि॒ष्ट्वम॒स्माँ अ॑भि॒संवि॑शस्वा॒न्यत्र॑ पा॒पीरप॑ वेशया॒ धियः॑ ॥
स्वर सहित पद पाठया: । ते॒ । शि॒वा: । त॒न्व᳡: । का॒म॒ । भ॒द्रा: । याभि॑: । स॒त्यम् । भव॑ति । यत् । वृ॒णी॒षे । ताभि॑: । त्वम् । अ॒स्मान् । अ॒भि॒ऽसंवि॑शस्व । अ॒न्यत्र॑ । पा॒पी: । अप॑ । वे॒श॒य॒ । धिय॑: । ॥२.२५॥
स्वर रहित मन्त्र
यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणीषे। ताभिष्ट्वमस्माँ अभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥
स्वर रहित पद पाठया: । ते । शिवा: । तन्व: । काम । भद्रा: । याभि: । सत्यम् । भवति । यत् । वृणीषे । ताभि: । त्वम् । अस्मान् । अभिऽसंविशस्व । अन्यत्र । पापी: । अप । वेशय । धिय: । ॥२.२५॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 25
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
हे (काम) कान्तिमय प्रभो ! (याः) जो (ते) तेरी (शिवाः) कल्याणकारी (भद्राः) सुखकारी (तन्वः) शक्तियां हैं और (याभिः) जिनसे (सत्यम्) प्रकट रूप से अभिव्यक्त यह जगत् (भवति) सत्ता को प्राप्त करता है, उत्पन्न होता है (यत्) जिस जगत् की तू स्वयं (वृणीषे) रक्षा करता है, (ताभिः) उन शक्तियों से (त्वम्) तू (अस्मान्) हमको (अभि संविशस्व) प्राप्त हो और (पापीः) हमारी पापमय (धियः) शक्तियों, बुद्धियों और कर्मों को (अन्यत्र) हम से (अप वेशय) पृथक् कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें