Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 4
    सूक्त - अथर्वा देवता - कामः छन्दः - त्रिष्टुप् सूक्तम् - काम सूक्त

    नु॒दस्व॑ काम॒ प्र णु॑दस्व का॒माव॑र्तिं यन्तु॒ मम॒ ये स॒पत्नाः॑। तेषां॑ नु॒त्ताना॑मध॒मा तमां॒स्यग्ने॒ वास्तू॑नि॒ निर्द॑ह॒ त्वम् ॥

    स्वर सहित पद पाठ

    नु॒दस्व॑ । का॒म॒ । प्र । नु॒द॒स्व॒ । का॒म॒ । अव॑र्तिम् । य॒न्तु॒ । मम॑ । ये । स॒ऽपत्ना॑: । तेषा॑म् । नु॒त्ताना॑म् । अ॒ध॒मा । तमां॑सि । अग्ने॑ । वास्तू॑नि । नि: । द॒ह॒ । त्वम् ॥२.४॥


    स्वर रहित मन्त्र

    नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः। तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥

    स्वर रहित पद पाठ

    नुदस्व । काम । प्र । नुदस्व । काम । अवर्तिम् । यन्तु । मम । ये । सऽपत्ना: । तेषाम् । नुत्तानाम् । अधमा । तमांसि । अग्ने । वास्तूनि । नि: । दह । त्वम् ॥२.४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 4

    भावार्थ -
    हे (काम) मेरे सत्संकल्प ! (अग्ने) हे मेरी ज्ञानाग्नि (मम) मेरे (ये) जो (सपत्ना:) अन्तः-शत्रु हैं उनको (नुदस्व) परे कर, (प्र णुदस्व) और परे हटा, हे (काम) सत्संकल्प ! वे अन्तः-शत्रु (अवर्तिम्) अपनी रोजगारी अर्थात् हमें पतित करने के काम से पृथक् (यन्तु) हों। (अधमा तमांसि) अधम अन्धकार अर्थात् तमोगुण पक्ष में (नुत्तानां) ढकेले हुए उन अन्तः-शत्रुओं के (वास्तूनि) निवासों को हे (अग्ने) मेरी ज्ञानाग्नि ! (त्वम्) तू (निर्दह) जला डाल।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top