अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 5
सा ते॑ काम दुहि॒ता धे॒नुरु॑च्यते॒ यामा॒हुर्वाचं॑ क॒वयो॑ वि॒राज॑म्। तया॑ स॒पत्ना॒न्परि॑ वृङ्ग्धि॒ ये मम॒ पर्ये॑नान्प्रा॒णः प॒शवो॒ जीव॑नं वृणक्तु ॥
स्वर सहित पद पाठसा । ते॒ । का॒म॒ । दु॒हि॒ता । धे॒नु: । उ॒च्य॒ते॒ । याम् । आ॒हु: । वाच॑म् । क॒वय॑: । वि॒ऽराज॑म् । तया॑ । स॒ऽपत्ना॑न् । परि॑ । वृ॒ङ्ग्धि॒ । ये । मम॑ । परि॑ । ए॒ना॒न् । प्रा॒ण: । प॒शव॑: । जीव॑नम् । वृ॒ण॒क्तु॒ ॥२.५॥
स्वर रहित मन्त्र
सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम्। तया सपत्नान्परि वृङ्ग्धि ये मम पर्येनान्प्राणः पशवो जीवनं वृणक्तु ॥
स्वर रहित पद पाठसा । ते । काम । दुहिता । धेनु: । उच्यते । याम् । आहु: । वाचम् । कवय: । विऽराजम् । तया । सऽपत्नान् । परि । वृङ्ग्धि । ये । मम । परि । एनान् । प्राण: । पशव: । जीवनम् । वृणक्तु ॥२.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 5
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
हे (काम) सत्संकल्प ! (सा) वह अर्थों का प्रकाश करने वाली वेदवाणी (ते) तेरे लिए (धेनुः) उत्तम रसों का पान कराने हारी (दुहिता) सब अभिलाषाओं को पूर्ण करने हारी (उच्यते) कहाती है (याम्) जिस वेदवाणी को (कवयः) क्रान्तदर्शी लोग (विराजम् वाचम्) ‘विराड्’ अर्थात् सदर्थों या प्रकाश करने वाली ‘वाक्’ (आहुः) कहते हैं। (तया) उसे ‘विराड्–वाणी’ द्वारा (सपत्नान्) अन्तः-शत्रुओं का (परि वृङ्धि) विनाश कर, दूर कर। और (एनान्) इन (मम) मेरे अन्तः-शत्रुओं को (प्राणः) प्राण (पशवः) पशु लोग और (जीवनम्) जीवन भी (परि वृणक्तु) छोड़ दे। अर्थात् इन अन्तः-शत्रुओं का सम्बन्ध न तो हमारे प्राण से है, न हमारे शत्रुओं से है, और न हमारे जीवनों से है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें