यजुर्वेद - अध्याय 28/ मन्त्र 35
ऋषिः - सरस्वत्यृषिः
देवता - इन्द्रो देवता
छन्दः - भुरिक् त्रिष्टुप्
स्वरः - धैवतः
3
दे॒वं ब॒र्हिर्व॑यो॒धसं॑ दे॒वमिन्द्र॑मवर्धयत्।गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥३५॥
स्वर सहित पद पाठदे॒वम्। ब॒र्हिः। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वम्। इन्द्र॑म्। अ॒व॒र्ध॒य॒त्। गा॒य॒त्र्या। छन्द॑सा। इ॒न्द्रि॒यम्। चक्षुः॑। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वेतु॑। यज॑ ॥३५ ॥
स्वर रहित मन्त्र
देवम्बर्हिर्वयोधसन्देवमिन्द्रमवर्धयत् । गायत्र्या छन्दसेन्द्रियञ्चक्षुरिन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥
स्वर रहित पद पाठ
देवम्। बर्हिः। वयोधसमिति वयःऽधसम्। देवम्। इन्द्रम्। अवर्धयत्। गायत्र्या। छन्दसा। इन्द्रियम्। चक्षुः। इन्द्रे। वयः। दधत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥३५॥
विषय - कशी माणसें प्रगती करतात, या विषयी -
शब्दार्थ -
शब्दार्थ - हे विद्वान महोदय, ज्याप्रमाणे (देवम्) उत्तम गुणवान हा (बर्हिः) आकाश (वयोधसम्) आयुष्य वाढविणार्या (देवम्) दिव्य रूपवान (इन्द्रम्) सूर्याला (अवर्धयत्) वाढवितो अर्थात सूर्याला चलणे, परिभ्रमण आदी कार्यासाठी स्थान देतो (तसा तूही सर्वांना योग्य सहाय्य देत जा) जसा (तो होता) (गायत्र्या, छन्दसा) गायत्री छंदाने (इन्द्रियम्) जीवाचे चिन्ह ओळखतो, (चक्षुः) नेत्राला आणि (वयः) जीवनाला (इन्द्रे) जीवामधेच (दधत्) धारण करीत (वसुधेयस्य) द्रव्याचा आधार जो हा संसार, त्यात (वसुवने) धनाचा विभाग करणार्या मनुष्याला (वेतु) प्राप्त करो, तसे तुम्हीही (यज) यज्ञ करा वा संगती-समागम करा. ॥35॥
भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. जसा आकाशात सूर्याचा प्रकाश वाढतो वा पसरतो, तसेच वेदाभ्यास केल्याने बुद्धीचा विकास होतो. जे लोक या जगात वेदांद्वारा सर्व सत्यविद्या जाणून घेतात, ते सर्वत्र वृद्धिंगत वा प्रगत होतात. ॥35॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal