Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 28/ मन्त्र 44
    ऋषिः - सरस्वत्यृषिः देवता - इन्द्रो देवता छन्दः - भुरिगतिजगती स्वरः - निषादः
    1

    दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वं दे॒वम॑वर्धयत्।क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ऽइन्द्रे॒ वयो॒ दध॑द् वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥४४॥

    स्वर सहित पद पाठ

    दे॒वम्। ब॒र्हिः। वारि॑तीनाम्। दे॒वम्। इन्द्र॑म्। व॒यो॒धस॒मिति॑ वयः॒ऽधस॑म्। दे॒वम्। दे॒वम्। अ॒व॒र्ध॒य॒त्। क॒कुभा॑। छन्द॑सा। इ॒न्द्रि॒यम्। यशः॑। इन्द्रे॑। वयः॑। दध॑त्। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेय॒स्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥४४ ॥


    स्वर रहित मन्त्र

    देवम्बर्हिर्वारितीनान्देवमिन्द्रँवयोधसन्देवँदेवमवर्धयत् । ककुभा च्छन्दसेन्द्रियँयशऽइन्द्रे वयो दधद्वसुवने वसुधेयस्य वेतु यज ॥


    स्वर रहित पद पाठ

    देवम्। बर्हिः। वारितीनाम्। देवम्। इन्द्रम्। वयोधसमिति वयःऽधसम्। देवम्। देवम्। अवर्धयत्। ककुभा। छन्दसा। इन्द्रियम्। यशः। इन्द्रे। वयः। दधत्। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥४४॥

    यजुर्वेद - अध्याय » 28; मन्त्र » 44
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे विद्वान महोदय, ज्याप्रमाणे (वारितीनाम्) अंतरिक्षातील समुद्राचे (देवम्) उत्तम (बर्हिः) जल (वयोधसम्) दीर्घायू असणार्‍या (देवम्) श्रेष्ठ (इन्द्रम्) राजाला (आणि राज्याला) वाढविते. तसेच (देवम्) उत्तम गुणवान (देवम्) दिव्यत्वयुक्त प्रत्येक जीवाला (अवर्धयत्) उन्नत, उत्साही व क्रियाशील करते, (त्याप्रमाणे हे विद्वान, तुम्हीही यत्न करा) तो विद्वान (ककुभा, छन्दसा) ककुप् नामक छंदाद्वारे उत्तम ऐश्‍वर्य प्राप्त करण्यासाठी (यशः) कीर्ती प्राप्त करतो आणि (इन्द्रियम्) जीवात्म्याचे लक्षणरूप श्रोत्र आदी इंद्रियांना (वेतु) प्राप्त होतो, (वसुधेयस्य) धनकोषातील धनाने (वसुवने) धन मागणार्‍या मनुष्याला (वयः) अभीष्ट सुख (दधत्) धारणा करतो देतो, त्याप्रमाणे, हे विद्वान, आपणही (यज) यज्ञ करा (आणि त्याद्वारे वरील पदार्थ वा गुण द्या वा प्राप्त करा ॥44॥

    भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. हे विद्वान मनुष्यहो, ज्याप्रमाणे जल सागराला जलपूरित करते, त्याद्वारे जलातील प्राण्यांची जीवनरक्षा करते आणि समुद्रात (मौक्तिक, प्रवाळ आदी) रत्नांची उत्पत्ती करते, तद्वत तुम्ही धर्ममार्गाने धनकोष पूर्ण करा आणि त्याद्वारे निधर्म दीन जनांची योग्यप्रकारे रक्षा करा. अशा रीतीने तुम्ही कीर्तिवंत व्हा. ॥44॥

    इस भाष्य को एडिट करें
    Top