यजुर्वेद - अध्याय 28/ मन्त्र 22
ऋषिः - अश्विनावृषी
देवता - अग्निर्देवता
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
2
दे॒वोऽअ॒ग्निः स्॑िवष्ट॒कृद्दे॒वमिन्द्र॑मवर्धयत्।स्वि॑ष्टं कु॒र्वन्त्स्वि॑ष्ट॒कृत् स्वि॑ष्टम॒द्य क॑रोतु नो वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑॥२२॥
स्वर सहित पद पाठदे॒वः। अ॒ग्निः। स्वि॒ष्टकृदिति॑ स्विष्ट॒ऽकृत्। दे॒वम्। इन्द्र॑म्। अ॒व॒र्ध॒य॒त्। स्वि॑ष्ट॒मिति॒ सुऽइ॑ष्टम्। कु॒र्वन्। स्वि॒ष्ट॒कृदिति॑ स्विष्ट॒ऽकृत्। स्वि॑ष्ट॒मिति॒ सुऽइ॑ष्टम्। अ॒द्य। क॒रो॒तु॒। नः॒। व॒सु॒वन॒ इति॑ वसु॒ऽवने॑। व॒सु॒धेयस्येति॑ वसु॒ऽधेय॑स्य। वे॒तु॒। यज॑ ॥२२ ॥
स्वर रहित मन्त्र
देवोऽअग्निः स्विष्टकृद्देवमिन्द्रमवर्धयत् । स्विष्टङ्कुर्वन्त्सि्वष्टकृत्स्विष्टमद्य करोतु नो वसुवने वसुधेयस्य वेतु यज ॥
स्वर रहित पद पाठ
देवः। अग्निः। स्विष्टकृदिति स्विष्टऽकृत्। देवम्। इन्द्रम्। अवर्धयत्। स्विष्टमिति सुऽइष्टम्। कुर्वन्। स्विष्टकृदिति स्विष्टऽकृत्। स्विष्टमिति सुऽइष्टम्। अद्य। करोतु। नः। वसुवन इति वसुऽवने। वसुधेयस्येति वसुऽधेयस्य। वेतु। यज॥२२॥
विषय - पुनश्च, त्याच विषयी -
शब्दार्थ -
शब्दार्थ - हे विद्वान, ज्याप्रमाणे (स्विष्टकृत्) इच्छिताची प्राप्ती करून देणारा (देवः) (अग्नीः) उत्तमगुणधारक अग्नी (इन्द्रम्), देवम्) उत्तम गुणवान जीवाला (अवर्धयत्) वाढवितो, आणि (स्विष्टम्) सुंदर इष्ट इच्छिताचा (कुर्वन्) पूर्ती करतो, तोच (स्विष्टकृत्) उत्तम इष्टपूर्ती करणारा अग्नी (स्विष्टम्) आमचे अत्यंत प्रिय व वांछित कार्य पूर्ण करण्यात सहाय्यभूत होतो, त्याप्रमाणे आपण (अद्य आज (नः) आमच्याकरीता सुख (करोतु) निर्माण करा. (वेतु) धन प्राप्त करण्यात सहाय्यभूत व्हा. (वसुधेयस्य) सर्व द्रव्यांचा जे जग, त्या जगात (वसुवने) पदार्थ विद्या शिकण्याची इच्छा करणार्या मनुष्यासाठी (यज) दान द्या. ॥22॥
भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा अलंकार आहे. ज्याप्रमाणे आपल्या गुण, कर्म, स्वभावाप्रमाणे याज्ञिकजन आवश्यक अग्नीचा विविध कार्यात उपयोग करतो आणि मग अग्नी त्याच्या अभीष्ट कार्य सिद्ध करतो, विद्वानांनीही त्याप्रमाणे केले पाहिजे. ॥22॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal