Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 17
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । इ॒मम् । दे॒वता॑: । म॒णिम् । प्रति॑ । अ॒मु॒ञ्च॒न्त॒ । श॒म्ऽभुव॑म् । स: । आ॒भ्य॒: । विश्व॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय: । श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१७॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम्। स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । इमम् । देवता: । मणिम् । प्रति । अमुञ्चन्त । शम्ऽभुवम् । स: । आभ्य: । विश्वम् । इत् । दुहे । भूय:ऽभूय: । श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 17

    भाषार्थ -
    (बृहस्पतिः) बृहत् ब्रह्माण्ड के पति परमेश्वर ने (आशवे वाताय) शीघ्रगतिवाली वायु के निर्माण के लिये (यम्, मणिम्) जिस कामनारूपी मणि को (अबध्नात्) बान्धा, (तम्, मणिम्) उस कामनारूपी मणि को (शंभुवम्) जो कि शान्ति पैदा करने वाली है, (देवताः) विजिगीषु सेनाओं ने भी (प्रत्यमुञ्चन्त) धारण किया। (सः) उस बृहस्पति ने (आभ्यः) इन सेनाओं के लिये, या इन सेनाओं से (विश्वम् इत्) विश्व को (दुहे) दोहा, (भूयोभूयः) बार-बार या अधिकाधिक रूप में (तेन) उस दोहन द्वारा हे बृहस्पति ! (त्वम्) तू (द्विषतः) हमारे द्वेषी शत्रुओं का (जहि) हनन कर।

    इस भाष्य को एडिट करें
    Top