अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 26
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्दे॒वेभ्यो॒ असु॑रक्षितिम्। स मा॒यं म॒णिराग॑मदू॒र्जया॒ पय॑सा स॒ह द्रवि॑णेन श्रि॒या स॒ह ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । दे॒वेभ्य॑: । असु॑रऽक्षितिम् । स: । मा॒ । अ॒यम् । म॒णि: । आ । अ॒ग॒म॒त् । ऊ॒र्जया॑ । पय॑सा । स॒ह । द्रवि॑णेन । श्रि॒या । स॒ह ॥६.२६॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम्। स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । देवेभ्य: । असुरऽक्षितिम् । स: । मा । अयम् । मणि: । आ । अगमत् । ऊर्जया । पयसा । सह । द्रविणेन । श्रिया । सह ॥६.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 26
भाषार्थ -
(बृहस्पतिः) बृहत्-ब्रह्माण्ड के पति परमेश्वर ने, (देवेभ्यः) देवों के उत्पादन के लिये, (असुरक्षितिम्) असुरकर्मों का क्षय करने वाली (यम्) जिस कामनामयी मणि को (अबध्नात्) बान्धा, (सः) वह (अयम्, मणिः) यह कामनामयी मणि (मा) मुझे (आगमत्) प्राप्त हुई है, (ऊर्जया) बल और प्राण शक्ति, (पयसा) और दूध के (सह) साथ, तथा (द्रविणेन) धन और (श्रिया) शोभा के (सह) साथ।
टिप्पणी -
[ऊर्जा = ऊर्ज बलप्राणनयोः (चुरादिः)। ऊर्जा और पयसा द्वारा यह अभिप्राय द्योतित किया है कि बल और प्राणशक्ति के लिये दूध उत्तम वस्तु है। इसी प्रकार धन साधन है शोभा का। (व्याख्या मन्त्र २२-२३ के अनुसार)]।