अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 16
नमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑। भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ॥
स्वर सहित पद पाठनम॑: । सा॒यम् । नम॑: । प्रा॒त: । नम॑: । रात्र्या॑ । नम॑: । दिवा॑ । भ॒वाय॑ । च॒ । श॒र्वाय॑ । च॒ । उ॒भाभ्या॑म् । अ॒क॒र॒म् । नम॑: ॥२.१६॥
स्वर रहित मन्त्र
नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा। भवाय च शर्वाय चोभाभ्यामकरं नमः ॥
स्वर रहित पद पाठनम: । सायम् । नम: । प्रात: । नम: । रात्र्या । नम: । दिवा । भवाय । च । शर्वाय । च । उभाभ्याम् । अकरम् । नम: ॥२.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 16
भाषार्थ -
(सायम्) सायं काल की सन्ध्या में (नमः) नमस्कार हो, (प्रातः) प्रातःकाल की सन्ध्या में (नमः) नमस्कार हो, (रात्र्या) रात्रि के समय (नमः) नमस्कार हो, (दिवा) दिन के समय (नमः) नमस्कार हो । (भवाय च शर्वाय च) परमेश्वर के भव अर्थात् उत्पादक तथा शर्व संहारक (उभाभ्याम) दोनों स्वरूपों के प्रति (नमः अकरम्) नमस्कार मैंने किया है।
टिप्पणी -
[दोनों सन्ध्या कालों में, रात्रि में सोते समय, प्रातः जागरण के समय, परमेश्वर को नमस्कार करना चाहिये। संहारावस्था में, तथा उत्पादकतावस्था में, परमेश्वर को नमस्कार करना चाहिये]।