अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 19
मा नो॒ऽभि स्रा॑ म॒त्यं देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते। अ॒न्यत्रा॒स्मद्दि॒व्यां शाखां॒ वि धू॑नु ॥
स्वर सहित पद पाठमा । न॒: । अ॒भि । स्रा॒: । म॒त्य᳡म् । दे॒व॒ऽहे॒तिम् । मा । न॒: । क्रु॒ध॒: । प॒शु॒ऽप॒ते॒ । नम॑: । ते॒ । अ॒न्यत्र॑ । अ॒स्मत् । दि॒व्याम् । शाखा॑म् । वि । धू॒नु॒ ॥२.१९॥
स्वर रहित मन्त्र
मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते। अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥
स्वर रहित पद पाठमा । न: । अभि । स्रा: । मत्यम् । देवऽहेतिम् । मा । न: । क्रुध: । पशुऽपते । नम: । ते । अन्यत्र । अस्मत् । दिव्याम् । शाखाम् । वि । धूनु ॥२.१९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 19
भाषार्थ -
(मत्यम्) अभिमत (देवहेतिम्) दिव्यास्त्र (नः) हमारे प्रति (मा) न (अभिस्राः) फैंक, (नः) हमारे प्रति (मा क्रुधः) क्रोध न कर, (पशुपते) हे पशुओं अर्थात् प्राणियों के स्वामिन् ! (ते नमः) तुझे नमस्कार हो। (अस्मत्) हम प्राणियों से (अन्यत्र) अन्य स्थान में [अर्थात् अप्राणि-स्थानों में (दिव्याम्, शाखाम्) दिव्यशाखा अर्थात् विद्युत् को (विधूनु) फैंक।
टिप्पणी -
[स्राः = सृज; सृजतेः "माङि लुङ्" मध्यमैकवचने (सायण)। मत्यम् (अथर्व० ८।८।११) में भी “मत्यम्" पद पठित है। सम्भवतः इस का अर्थ हो "अभिमत अस्त्र"। विद्युत् की चमक को दिव्या-शाखा कहा है। जब विद्युत् चमकती है तो काम्पती हुई शाखा सी प्रतीत होती है (मन्त्र २६)।]