Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 23
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - विराड्गायत्री सूक्तम् - रुद्र सूक्त

    यो॒न्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तोऽय॑ज्वनः प्रमृ॒णन्दे॑वपी॒यून्। तस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ॥

    स्वर सहित पद पाठ

    य: । अ॒न्तर‍ि॑क्षे । तिष्ठ॑ति । विऽस्त॑भित: । अय॑ज्वन: । प्र॒ऽमृ॒णन् । दे॒व॒ऽपी॒यून् । तस्मै॑ । नम॑: । द॒शऽभि॑: । शक्व॑रीभि: ॥२.२३॥


    स्वर रहित मन्त्र

    योन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन्देवपीयून्। तस्मै नमो दशभिः शक्वरीभिः ॥

    स्वर रहित पद पाठ

    य: । अन्तर‍िक्षे । तिष्ठति । विऽस्तभित: । अयज्वन: । प्रऽमृणन् । देवऽपीयून् । तस्मै । नम: । दशऽभि: । शक्वरीभि: ॥२.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 23

    भाषार्थ -
    (यः) जो परमेश्वर (अन्तरिक्षे) अन्तरिक्ष में (विष्टभितः) थमा. हुआ, (अयन्वनः) यज्ञविहीन (देवपीयून) और देवहिंसकों की (प्रमृणन्) हिंसा करता हुआ (तिष्ठति) स्थित है, (तस्मै) उस के प्रति (दशभिः शक्वरीभिः) १० अङ्गुलियों अर्थात् बद्धाञ्जुलि द्वारा (नमः) नमस्कार हो।

    इस भाष्य को एडिट करें
    Top