Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 30
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - चतुष्पदोष्णिक् सूक्तम् - रुद्र सूक्त

    रु॒द्रस्यै॑लबका॒रेभ्यो॑ऽसंसूक्तगि॒लेभ्यः॑। इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥

    स्वर सहित पद पाठ

    रु॒द्रस्य॑ । ऐ॒ल॒ब॒ऽका॒रेभ्य॑: । अ॒सं॒सू॒क्त॒ऽगि॒लेभ्य॑: । इ॒दम् । म॒हाऽआ॑स्येभ्य: । श्वऽभ्य॑: । अ॒क॒र॒म् । नम॑: ॥२.३०॥


    स्वर रहित मन्त्र

    रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः। इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥

    स्वर रहित पद पाठ

    रुद्रस्य । ऐलबऽकारेभ्य: । असंसूक्तऽगिलेभ्य: । इदम् । महाऽआस्येभ्य: । श्वऽभ्य: । अकरम् । नम: ॥२.३०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 30

    भाषार्थ -
    (ऐलवकारेभ्यः) विलासी-कर्मों के करने वालों के लिये, (असंसूक्तगिलेभ्यः) न सम्यक् विधि से और न उत्तम वचनों का भाषण करने वालों के लिये, तथा (महास्येभ्यः श्वभ्यः) महा-खाऊ कुत्तों के लिये, (रुद्रस्य) पापियों को रुलाने वाले परमेश्वर का (नमः) बज्रपात हो, ऐसों के लिये (अकरम्, नमः) मैंने भी दूरतः नमस्कार किया है, यथा "दूरतो दुर्जना वन्द्याः”।

    इस भाष्य को एडिट करें
    Top