अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 3
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - चतुष्पदा स्वराडुष्णिक्
सूक्तम् - रुद्र सूक्त
क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः। नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥
स्वर सहित पद पाठक्रन्दा॑य । ते॒ । प्रा॒णय॑ । या: । च॒ । ते॒ । भ॒व॒ । रोप॑य: । नम॑: । ते॒ । रु॒द्र॒ । कृ॒ण्म॒: । स॒ह॒स्र॒ऽअ॒क्षाय॑ । अ॒म॒र्त्य॒ ॥२.३॥
स्वर रहित मन्त्र
क्रन्दाय ते प्राणाय याश्च ते भव रोपयः। नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥
स्वर रहित पद पाठक्रन्दाय । ते । प्राणय । या: । च । ते । भव । रोपय: । नम: । ते । रुद्र । कृण्म: । सहस्रऽअक्षाय । अमर्त्य ॥२.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 3
भाषार्थ -
(अमर्त्य भव) हे अमर सृष्ट्युत्पादक ! (ते प्राणाय) तुझ प्राणस्वरूप के लिये, (याः च) और जो (ते) तेरी (रोपयः) विमोहक शक्तियां हैं उनके लिये; (अमर्त्य रुद्र) तथा हे अमर रुद्र! (क्रन्दाय) पापियों को रुलाने वाले, (सहस्राक्षाय) हजारों पापियों का क्षय करने वाले (ते) तेरे प्रति (नमः) नमस्कार (कृण्मः) हम करते हैं।
टिप्पणी -
[क्रन्द्राय= क्रदि आह्वाने रोदने च। रोपयः = रुप विमोहने; "रोपयः रोपयित्र्यो विमोहयित्र्यः" (सायण)। रुद्र= रोदयतीति (सायण) रोदयतेर्णि लुक्च" (उणा० २।२२)। "यद्वा रुद् दुःखहेतुर्वा, तस्य द्रावकः देवः परमेश्वरः" (सायण)। रोपयः= परमेश्वर की विमोहक शक्तियां नाना हैं। प्राणदातृत्व, जीवनदातृत्व, अन्नदातृत्व, पितृरूपत्व, मातृरूपत्व, इन्द्रियदातृत्व आदि,-परमेश्वर की शक्तियां तथा विभूतियां नाना हैं, जोकि हमें विमुग्ध करती है। इन सबके लिये हम परमेश्वर को नमस्कार करते हैं। सहस्राक्षाय = सहस्र +आ +क्ष, क्षिक्षये; अर्थात् हजारों पापियों का क्षय करने वाले (ते) तेरे लिये (नमः) नमस्कार (कृण्मः) हम करते हैं।]