अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्रस्तार पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स यदुदी॑चीं॒दिश॒मनु॒ व्यच॑ल॒त् सोमो॒ राजा॑ भू॒त्वानु॒व्यचलत्सप्त॒र्षिभि॑र्हु॒तआहु॑तिमन्ना॒दीं कृ॒त्वा ॥
स्वर सहित पद पाठस: । यत् । उदी॑चीम् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । सोम॑: । राजा॑ । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । स॒प्त॒र्षिऽभि॑: । हु॒ते । आऽहु॑तिम् । अ॒न्न॒ऽअ॒दीम् । कृ॒त्वा ॥१४.७॥
स्वर रहित मन्त्र
स यदुदीचींदिशमनु व्यचलत् सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुतआहुतिमन्नादीं कृत्वा ॥
स्वर रहित पद पाठस: । यत् । उदीचीम् । दिशम् । अनु । विऽअचलत् । सोम: । राजा । भूत्वा । अनुऽव्यचलत् । सप्तर्षिऽभि: । हुते । आऽहुतिम् । अन्नऽअदीम् । कृत्वा ॥१४.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 7
भाषार्थ -
(सः) वह प्राणाग्निहोत्री व्रात्य (यद्) जो (उदीचीम्) और उन्नति की ओर ले जाने वाली (दिशम्) दिशा अर्थात् निर्देश या उद्देश्य को (अनु) लक्ष्य करके (व्यचलत्) विशेषतया चला, वह (सोमः) चन्द्रसमान शान्तरूप या सोमशक्ति वाला और (राजा) इन्द्रियों का राजा अर्थात् वशयिता या शासक (भूत्वा) हो कर (अनु) तदनुसार (व्यचलत्) विशेषतया चला। वह (सप्तर्षिभिः) सात ऋषियों द्वारा (हुतः) अन्नाहुति को प्राप्त हुआ (आहुतिम्) सप्तर्षियों द्वारा प्राप्त आहुति को (अन्नादीम्) अन्न भोगी (कृत्वा) करके चला।
टिप्पणी -
[उदीचीम् = उद् (उन्नति) + अञ्च् (गतौ)। सोमः = चन्द्रसमान शान्तरूप, या वीर्य रक्षा की दृष्टि वाला। वीर्यपक्ष में सोम+अच् (अर्श आद्यच्, अष्टा० ५।२।१२७)। सोमः चन्द्रमाः (उणा० १।१४०) महर्षि दयानन्द। सोमः=वीर्यम् (अथर्व० १४।१।२-५)। सप्तर्षिभिः =५ ज्ञानेन्द्रियां, मन और विद्या । यथा "सप्त ऋषयः प्रतिहिता शरीरे" (यजु० ३४।५५)। सप्त ऋषयः प्रतिहिताः शरीरे षडिन्द्रियाणि विद्या सप्तम्यातानि (निरु० १२।४।३८)। ये सात शक्तियां सत्त्वमय हो कर जब ऋषिरूप हो जाती हैं, तब इन द्वारा ज्ञान पूर्वक दी गई अन्नाहूति, वस्तुतः आहुतिरूप हो कर, जीवन को यज्ञमय बना देती है। तब व्यक्ति द्वारा अन्नग्रहण आहुतिरूप हो जाता है]।