अथर्ववेद - काण्ड 15/ सूक्त 14/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - पुर उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स यद्दक्षि॑णां॒दिश॒मनु॒ व्यच॑लद्भू॒त्वानु॒व्यचल॒द्बल॑मन्ना॒दं कृ॒त्वा ॥
स्वर सहित पद पाठस: । यत् । दक्षि॑णाम् । दिश॑म् । अनु॑ । वि॒ऽअच॑लत् । इन्द्र॑: । भू॒त्वा । अ॒नु॒ऽव्य᳡चलत् । बल॑म् । अ॒न्न॒ऽअ॒दम् । कृ॒त्वा ॥१४.३॥
स्वर रहित मन्त्र
स यद्दक्षिणांदिशमनु व्यचलद्भूत्वानुव्यचलद्बलमन्नादं कृत्वा ॥
स्वर रहित पद पाठस: । यत् । दक्षिणाम् । दिशम् । अनु । विऽअचलत् । इन्द्र: । भूत्वा । अनुऽव्यचलत् । बलम् । अन्नऽअदम् । कृत्वा ॥१४.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 14; मन्त्र » 3
भाषार्थ -
(सः) वह प्राणाग्निहोत्री व्रात्य (यद्) जो (दक्षिणाम्) समृद्धिकारक (दिशम्) दिशा अर्थात् निर्देश या उद्देश्य को (अनु) लक्ष्य करके (व्यचलत्) विशेषतया चला, वह मानो (इन्द्रः) विद्युत् रूप (भूत्वा) हो कर (अनु) तदनुसार (व्यचलत्) चलता रहा, (बलम्) शारीरिक बल को (अन्नादम्) अन्नभोजी (कृत्वा) करके।
टिप्पणी -
[दक्षिणाम्="दक्षतेः समर्द्धयतिकर्मणः” (निरु० १।३।६), दक्ष वृद्धौ। इन्द्रः=विद्युत्। "वायुर्वेन्द्रो वान्तरिक्ष स्थान:"(निरु० ७।२।५)। बलम्="या च का च बलकृतिरिन्द्रकर्मैव तत्" (निरु० ७।३।१०)। प्राणाग्निहोत्री शारीरिक बल का दृष्टि से अन्न सेवन करता है। शरीरबलक्षय कारी अन्न का ग्रहण नहीं करता। इन्द्रः भूत्वा= विद्युत् के सदृश हो कर। इन्द्र का अर्थ जीवात्मा भी सम्भव है।]