अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्षी भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
य॑ज्ञाय॒ज्ञिया॑यच॒ वै स वा॑मदे॒व्याय॑ च य॒ज्ञाय॑ च॒ यज॑मानाय च प॒शुभ्य॒श्चा वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥
स्वर सहित पद पाठय॒ज्ञा॒य॒ज्ञिया॑य । च॒ । वै । स: । वा॒म॒ऽदे॒व्याय॑ । च॒ । य॒ज्ञाय॑ । च॒ । यज॑मानाय । च॒ । प॒शुऽभ्य॑: । च॒ । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.११॥
स्वर रहित मन्त्र
यज्ञायज्ञियायच वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवंविद्वांसं व्रात्यमुपवदति ॥
स्वर रहित पद पाठयज्ञायज्ञियाय । च । वै । स: । वामऽदेव्याय । च । यज्ञाय । च । यजमानाय । च । पशुऽभ्य: । च । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 11
भाषार्थ -
(वै) निश्चय से (सः) वह व्यक्ति, (यज्ञायज्ञियाय च) यज्ञायज्ञिय सामगानों से और (वामदेव्याय च) वामदेव्य सामगानों से, (यज्ञाय च) यज्ञों से (यजमानाय च) तथा यजमानों की सत्संगति से (पशुभ्यः च) गौ आदि पशुओं के दूध आदि से (आवृश्चते) अपने आप को पूर्णतया वञ्चित कर लेता है, (यः) जोकि (एवम्, विद्वांसम्, व्रात्यम्) इस प्रकार के विद्वान् व्रात्य के (उप) समीप अर्थात् संगति में रह कर (वदति) उस के साथ वाद-विवाद करता है। [“च" का बार-बार प्रयोग समुच्चय के लिये होता है। यथा "चेति समुच्ययार्थ उभाभ्यां प्रयुज्यते- अहं च त्वं च वृत्रहन् संपुज्याव (ऋ. ८।६२।११); (निरु. १।२।४)]।